NCERT Solutions Class 6 संस्कृत Chapter-5 (वृक्षाः)

NCERT Solutions Class 6 संस्कृत Chapter-5 (वृक्षाः)

NCERT Solutions Class 6  संस्कृत 6 वीं कक्षा से Chapter-5 (वृक्षाः) के उत्तर मिलेंगे। यह अध्याय आपको मूल बातें सीखने में मदद करेगा और आपको इस अध्याय से अपनी परीक्षा में कम से कम एक प्रश्न की उम्मीद करनी चाहिए। हमने NCERT बोर्ड की टेक्सटबुक्स हिंदी संस्कृत के सभी Questions के जवाब बड़ी ही आसान भाषा में दिए हैं जिनको समझना और याद करना Students के लिए बहुत आसान रहेगा जिस से आप अपनी परीक्षा में अच्छे नंबर से पास हो सके।
Solutions Class 6 संस्कृत Chapter-5 (वृक्षाः)
एनसीईआरटी प्रश्न-उत्तर

Class 6 संस्कृत

Chapter-5 (वृक्षाः)

अभ्यास के अन्तर्गत दिए गए प्रश्नोत्तर

Chapter-5 (वृक्षाः)

अभ्यासः

प्रश्न 1.

वचनानुसारं रिक्तस्थानानि पूरयत- (वचनानुसार रिक्त स्थान भरिए– Fill in the blanks according to the number.)

Solutions Class 6 संस्कृत Chapter-5 (वृक्षाः)

उत्तर:

Solutions Class 6 संस्कृत Chapter-5 (वृक्षाः)

प्रश्न 2.

कोष्ठकेषु प्रदत्तशब्देषु उपयुक्तविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- (कोष्ठक में दिए गए शब्दों में उचित विभक्ति लगाकर रिक्तस्थान भरिए- Fill in the blanks by using appropriate case in words given in brackets.)

यथा-अहं रोटिकां खादामि। (रोटिका)

(क) त्वं …………. पिबसि। (जल)

(ख) छात्रः …………… पश्यति। (दूरदर्शन)

(ग) वृक्षाः …………….. पिबन्ति। (पवन)

(घ) ताः …………… लिखन्ति। (कथा)

(ङ) आवाम् …………… गच्छावः। (जन्तुशाला)

उत्तर:

(क) जलम्

(ख) दूरदर्शनम्

(ग) पवनम्

(घ) कथां

(ङ) जन्तुशालाम्

प्रश्न 3.

अधोलिखितेषु वाक्येषु कर्तृपदानि चिनुत- (निम्नलिखित वाक्यों में कर्ता पद चुनिए Pick out the subjects in the sentences given below.)

(क) वृक्षाः नभः शिरस्सु वहन्ति।

(ख) विहगाः वृक्षेषु कूजन्ति।

(ग) पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।

(घ) कृषक: अन्नानि उत्पादयति।

(ङ) सरोवरे मत्स्याः सन्ति।

उत्तर:

(क) वृक्षाः

(ख) विहगाः

(ग) वृक्षाः

(घ) कृषकः

(ङ) मत्स्याः

प्रश्न 4.

प्रश्नानामुत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए- Write answer to the questions.)

(क) वृक्षाः कैः पातालं स्पृशन्ति?

(ख) वृक्षाः किं रचयन्ति?

(ग) विहगाः कुत्र आसीनाः।

(घ) कौतुकेन वृक्षाः किं पश्यन्ति?

उत्तर:

(क) वृक्षाः पादैः पातालं स्पृशन्ति।

(ख) वृक्षाः वनं रचयन्ति।

(ग) विहगाः शाखादोलासीनाः। अथवा विहगाः शाखादोलायाम् आसीनाः।

(घ) वृक्षाः कौतुकेन स्वप्रतिबिम्बम् पश्यन्ति।

प्रश्न 5.

समुचितैः पदैः रिक्तस्थानानि पूरयत- (उचित पदों से रिक्त स्थान भरिए- Fill in the blanks with appropriate words.)

Solutions Class 6 संस्कृत Chapter-5 (वृक्षाः)

उत्तर:

Solutions Class 6 संस्कृत Chapter-5 (वृक्षाः)

प्रश्न 6.

भिन्नप्रकृतिकं पदं चिनुत- (भिन्न प्रकृति वाला पद चुनिए- Pick out the word that is different from the rest.)

(क) गङ्गा, लता, यमुना, नर्मदा।

(ख) उद्यानम्, कुसुमम्, फलम्, चित्रम्।

(ग) लेखनी, तूलिका, चटका, पाठशाला।

(घ) आम्रम्, कदलीफलम्, मोदकम्, नारङ्गम्।

उत्तर:

(क) लता

(ख) चित्रम्

(ग) चटका

(घ) मोदकम्

प्रश्न 1.

अधोदत्ताम् तालिकां पूरयत। (निम्नलिखित तालिका को पूरा कीजिए। Complete the table given below.)

Solutions Class 6 संस्कृत Chapter-5 (वृक्षाः)

उत्तर:

Solutions Class 6 संस्कृत Chapter-5 (वृक्षाः)

Solutions Class 6 संस्कृत Chapter-5 (वृक्षाः)

उत्तर:

Solutions Class 6 संस्कृत Chapter-5 (वृक्षाः)

प्रश्न 2.

अधोदत्तेषु वाक्येषु कर्तृपदं कर्मपदम् च चित्वा लिखत। (निम्नलिखित वाक्यों में कर्तापद तथा ” कर्मपद चुनकर लिखिए। Pick out the subject and the object in the sentences given below.)

Solutions Class 6 संस्कृत Chapter-5 (वृक्षाः)

Solutions Class 6 संस्कृत Chapter-5 (वृक्षाः)

उत्तर:

(क) खगाः x

(ख) पर्णानि x

(ग) छात्र; पुस्तकम्

(घ) वयम्, लेखम्

(ङ) जनाः, विदेशम्

(च) वृक्षाः, वनम्

प्रश्न 3.

अधोदत्तान् प्रश्नान् उत्तरत- (निम्नलिखित प्रश्नों के उत्तर लिखिए- Write answer of the following questions.)

(क) वृक्षाः पादैः कम् स्पृशन्ति?

(ख) के वनं वनं रचयन्ति?

(ग) के शाखादोलायाम् आसीना:?

(घ) वृक्षाः स्वच्छायासंस्तरणं प्रसार्य किं कुर्वन्ति?

(ङ) वृक्षाः किं पिबन्ति?

उत्तर:

(क) वृक्षाः पादैः पातालं स्पृशन्ति?

(ख) वृक्षाः वनं वनं रचयन्ति?

(ग) विहगाः शाखादोलायाम् आसीनाः?

(घ) वृक्षाः स्वच्छायासंस्तरणं प्रसार्य सत्कारं कुर्वन्ति?

(ङ) वृक्षाः पवनं जलम् च पिबन्ति?

(क) रेखांकित पदं संशोध्य लिखत- (रेखांकित पदों को शुद्ध करके लिखिए- Write down correct form of underlined words.) 

(क) बालकः फलरस पिबति। ………….

(ख) किं त्वं दूरदर्शनः पश्यसि? ………….

(ग) छात्राः लेख लिखन्ति। ………….

(घ) अहं विदेश गमिष्यामि। ………….

(ङ) बालिका भोजन खादति। ………….

उत्तर:

(क) फलरसम्

(ख) दूरदर्शनम्

(ग) लेखम्

(घ) विदेशम्

(ङ) भोजनम्

बहुविकल्पीयप्रश्नाः

प्रश्न 1.

उचितेन विकल्पेन रिक्तस्थानपूर्ति कुरुत। (उचित विकल्प चुनकर रिक्त स्थान पूर्ति कीजिए। Pick out the correct option and fill in the blanks.)

(क)

(i) वृक्षे ………………. सन्ति। (फलम्, फलाः, फलानि)

(ii) छात्राः ………………. गच्छन्ति। (विद्यालय, विद्यालयम्, विद्यालयः)

(ii) तव ………. कुत्र अस्ति। (गृहः, गृहम्, गृह)

(iv) ………. दूरदर्शनं पश्यामः। (अहम्, आवाम्, वयम्)

(v) बालिका ………… गमिष्यति। (पाठशाला, पाठशालम्, पाठशालाम्)

उत्तर:

(i) फलानि

(ii) विद्यालयम्

(iii) गृहम्

(iv) वयम्

(v) पाठशालाम्।।

(ख) (i) सरोवरे कमलानि ………… । (विकसति, विकसतः, विकसन्ति)

(ii) वृक्षे विहगौ …………

(कूजति, कूजतः, कूजन्ति)

(iii) किं यूयं क्रिकेट ………… ? (खेलिष्यसि, खेलिष्यथ, खेलिष्यथः)

(iv) बालिका दर्पणे स्वप्रतिबिम्ब …………। (पश्यति, पश्यतः, पश्यन्ति)

उत्तर:

(i) विकसन्ति

(ii) कूजतः

(ii) खेलिष्यथ

(iv) पश्यति

प्रश्न 2.

भिन्नप्रकृतिकं पदं चिनुत। (भिन्न प्रकृतिवाला पद चुनिए। Pick out the word that is different from the rest.) 

(क) अश्वः, गजः, बिडालः, पादपः

(ख) लता, वृक्षः, कुसुमाणि, शीघ्रम्

(ग) नारिकेलम्, आम्रम्, मिष्टान्नम्, अमृतफलम्

(घ) वनम्, जनम्, बिम्बम्, जलम्

उत्तर:

(क) पादपः

(ख) शीघ्रम्

(ग) मिष्टान्नम्

(घ) जनम्

एनसीईआरटी सोलूशन्स क्लास 6 संस्कृत पीडीएफ