NCERT Solutions Class 6 संस्कृत Chapter-10 (कृषिकाः कर्मवीराः)

NCERT Solutions Class 6 संस्कृत Chapter-10 (कृषिकाः कर्मवीराः)

NCERT Solutions Class 6  संस्कृत 6 वीं कक्षा से Chapter-10 (कृषिकाः कर्मवीराः) के उत्तर मिलेंगे। यह अध्याय आपको मूल बातें सीखने में मदद करेगा और आपको इस अध्याय से अपनी परीक्षा में कम से कम एक प्रश्न की उम्मीद करनी चाहिए। हमने NCERT बोर्ड की टेक्सटबुक्स हिंदी संस्कृत के सभी Questions के जवाब बड़ी ही आसान भाषा में दिए हैं जिनको समझना और याद करना Students के लिए बहुत आसान रहेगा जिस से आप अपनी परीक्षा में अच्छे नंबर से पास हो सके।
Solutions Class 6 संस्कृत Chapter-10 (कृषिकाः कर्मवीराः)
एनसीईआरटी प्रश्न-उत्तर

Class 6 संस्कृत

Chapter-10 (कृषिकाः कर्मवीराः)

अभ्यास के अन्तर्गत दिए गए प्रश्नोत्तर

Chapter-10 (कृषिकाः कर्मवीराः)

अभ्यासः

प्रश्न 1.

उच्चारणं कुरुत- (उच्चारण कीजिए- Pronounce these words.)

Solutions Class 6 संस्कृत Chapter-10 (कृषिकाः कर्मवीराः)

उत्तर:

छात्र स्वयं उच्चारण करें।

प्रश्न 2.

श्लोकांशान् योजयत- (श्लोकांशों का मिलान कीजिए- Match the verses.)

Solutions Class 6 संस्कृत Chapter-10 (कृषिकाः कर्मवीराः)

उत्तर:

Solutions Class 6 संस्कृत Chapter-10 (कृषिकाः कर्मवीराः)

प्रश्न 3.

उपयुक्तकथानानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत- (उपयुक्त कथन के सामने ‘आम्’ और अनुपयुक्त कथन के सामने ‘न’ लिखिए- write ‘आम्’ in front of the correct statement and ‘न’ opposite the incorrect ones.)

Solutions Class 6 संस्कृत Chapter-10 (कृषिकाः कर्मवीराः)

उत्तर:

(क) आम्

(ख) न

(ग) आम्

(घ) न

(ङ) आम्।

प्रश्न 4.

मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत- (मञ्जूषा से समानार्थक पद चुनकर लिखिए Pick out synonyms from the box and write.)

रविः , वस्त्राणि , जर्जरम् , अधिकम् , पृथ्वी , पिपासा

(क) वसनानि – ………….

(ख) सूर्यः – ………….

(ग) तृषा – ………….

(घ) विपुलम् – ………….

(ङ) जीर्णम् – …… …….

(च) धरित्री – ………….

उत्तर:

(क) वस्त्राणि

(ख) रविः

(ग) पिपासा

(घ) अधिकम्

(ङ) जर्जरम्

(च) पृथ्वी।

प्रश्न 5.

मञ्जूषात: विलोमपदानि चित्वा लिखत- (मञ्जूषा से विलोम पद चुनकर लिखिए- Pick out antonyms from the box and write.)

धनिकम् , नीरसा , अक्षमम् , दुःखम् , शीते , पावें

(क) सुखम् ………………..

(ख) दूरे ………………..

(ग) निर्धनम् ………………..

(घ) क्षमम् ………………..

(ङ) ग्रीष्मे ………………..

(च) सरसा ………………..

उत्तर:

(क) दुःखम्

(ख) पावें

(ग) धनिकम्

(च) अक्षमम्

(ङ) शीते

(च) नीरसा।

प्रश्न 6.

प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए- Answer the following questions.)

(क) कृषका: केन क्षेत्राणि कर्षन्ति?

(ख) केषां कर्मवीरत्वं न नश्यति?

(ग) श्रमेण का सरसा भवति?

(घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति?

(ङ) कृषकात् दूरे किं तिष्ठति?

उत्तर:

(क) कृषकाः हलेन कुदालेन च क्षेत्राणि कर्षन्ति।

(ख) कृषकाणां कर्मवीरत्वं न नश्यति।

(ग) श्रमेण पृथ्वी (धारित्री) सरसा भवति।

(घ) कृषकाः सर्वेभ्यः शाकम्, अन्नम्, दुग्धम्, फलम् च यच्छन्ति।

(ङ) सुखम् कृषकात् दूरे तिष्ठति।

प्रश्न 1.

शुद्ध कथनानां समक्षम् ‘आम्’ अशुद्धकथनानां समक्षम् च ‘न’ इति लिखत- (शुद्ध कथन के सामने ‘आम्’ अशुदध कथन के सामने ‘न’ लिखिए। Write yes’ to write and write ‘no’ to wrong sentences.)

(क) (i) कृषकः नित्यम् कर्मठः न भवति। ……………

(ii) जीर्णम् गृहम् वृष्टिं वारयितुम अक्षमम्। ……………

(iii) कृषकः क्षुधा तृषाकुलंः न भवति। ……………

(iv) कृषकस्य परिश्रमणेन धरा शस्यपूर्णा भवति। ……………

(v) कृषकस्य जीवनम् सुखमयम् अस्ति। ……………

(vi) शीते कृषकस्य शरीरं सस्वेदं अस्ति। ……………

उत्तर:

(i) न

(ii) आम्

(iii) न

(iv) आम्

(v) न

(vi) न।

प्रश्न 2.

तालिकापूर्तिं कुरुत। (तालिकापूर्ति कीजिए- Complete the table.)

Solutions Class 6 संस्कृत Chapter-10 (कृषिकाः कर्मवीराः)

Solutions Class 6 संस्कृत Chapter-10 (कृषिकाः कर्मवीराः)

उत्तर:

(क) हलाभ्याम्, हलैः

(ख) कुदालाभ्याम्, कुदालैः

(ग) क्षेत्रे, क्षेत्राणि

(घ) शरीरे, शरीराणि

(ङ) कर्मठः, कर्मठाः

(च) सः, ते।

प्रश्न 3.

बहुवचने परिवर्त्य वाक्यानि पुनः लिखत- (निम्नलिखित वाक्यों को बहुवचन में बदलकर लिखाए – Rewrite the sentences after changing into plural.)

(क) मेघौ जलम् वर्षतः। ……………..

(ख) कृषकः क्षेत्रम् कर्षति। ……………..

(ग) शरीरे वस्त्रं न अस्ति। ……………..

(घ) सुखं दूरे तिष्ठति। ……………..

(ङ) अहम् कृषकम् पश्यामि। ……………..

उत्तर:

(क) मेघाः जलम् वर्षन्ति।

(ख) कृषकाः क्षेत्रम् कर्षन्ति।

(ग) शरीरे वस्त्राणि न सन्ति।, ङ्के

(घ) सुखानि दूरे तिष्ठन्तिा

(ङ) वयम् कृषकका पश्यामः।

प्रश्न 4.

अधोदत्तान् प्रश्नान् उत्तरत- (निम्नलिखित प्रश्नों के उत्तर दीजिए- Answer the following questions.)

(क) केषां श्रमेण क्षेत्राणि सस्यपूर्णानि भवन्ति?

(ख) कृषिकस्य गृहं कदा वृष्टिं वारयितुम् न क्षमम्?

(ग) कृषिकस्य पादयोः को न स्त:?

(घ) कृषिकस्य किं शीते कंपमयं भवति?

(ङ) कृषिकाणां किं न नश्यति?

उत्तर:

(क) कृषिकाणां श्रमेण क्षेत्राणि सस्यपूर्णानि भवन्ति।

(ख) कृषिकस्य गृहं वर्षासु वृष्टिं वारयितुम् न क्षमम्।

(ग). कृषिकस्य पादयोः उपानहौ न स्तः।

(घ) कृषिकस्य शरीरं शीते कंपमयं भवति।

(ङ) कृषिकाणां कर्मवीरत्वं न नश्यति।

बहुविकल्पीयप्रश्नाः 

प्रश्न 1.

उचितं विकल्पम् चित्वा वाक्यपूर्ति कुरुत- (उचित विकल्प चुनकर वाक्य पूरे कीजिए – Pick out the correct option and complete the sentences.)

(क)

(i) कृषकाः ………………. क्षेत्राणि कर्षति। (हल:, हलेन,

(ii) …………. जीवनम् कष्टपूर्णम्। (कृषकम्, कृषकस्य, कृषक:)

(iii) कषकाः ………………. अन्नम् उत्पादयति। (सर्वे, सर्वभ्यः, सर्वेभ्यः)

(iv) …….. ग्रीष्मे तपति।। (सूर्यम्, सूर्यः, सूर्य) .

(v) कृषकाणां …… धरा सरसा भवति। (श्रमम्, श्रमेन, श्रमेण)

उत्तर:

(i) हलेन

(ii) कृषकस्य

(iii) सर्वेभ्यः

(iv) सूर्यः

(v) श्रमेण।

(ख)

(i) ग्रीष्मे शरीरं ………………(सस्वेदम्, कंपमयम्, कष्टम्)

(ii) दूरे हि तिष्ठति। ……….. (सुखम्, दु:खम्, गृहम्)

(iii) तौ कुदालेन क्षेत्राणि ………… (कर्षति, कर्षतः, कर्षन्ति)

(iv) ……………. विपुलं जलं वर्षन्ति। (मेघः, मेघौ, मेघाः)

(v) ……………. कर्मवीरत्वं न नश्यति। (कृषकानाम्, कृषकम्, कृषकाणाम्)

उत्तर:

(i) सस्वेदम्

(ii) सुखम्

(iii) कर्षतः

(iv) मेघाः

(v) कृषकाणाम्।

Solutions Class 6 संस्कृत Chapter-10 (कृषिकाः कर्मवीराः)

उत्तर:

(i) तथा + अपि (आ + अ + आ)

(i) शाकम् + अन्नम् (म् + अ = म)

(ii) तृषा + आकुलौ (आ+ आ + आ)

(iv) शीतकाले + अपि (अ -→ 5)

(v) कण्टक + आवृता (अ + आ = आ)।

एनसीईआरटी सोलूशन्स क्लास 6 संस्कृत पीडीएफ