NCERT Solutions Class 6 संस्कृत Chapter-11 (पुष्पोत्सवः)

NCERT Solutions Class 6 संस्कृत Chapter-11 (पुष्पोत्सवः)

NCERT Solutions Class 6  संस्कृत 6 वीं कक्षा से Chapter-11 (पुष्पोत्सवः) के उत्तर मिलेंगे। यह अध्याय आपको मूल बातें सीखने में मदद करेगा और आपको इस अध्याय से अपनी परीक्षा में कम से कम एक प्रश्न की उम्मीद करनी चाहिए। हमने NCERT बोर्ड की टेक्सटबुक्स हिंदी संस्कृत के सभी Questions के जवाब बड़ी ही आसान भाषा में दिए हैं जिनको समझना और याद करना Students के लिए बहुत आसान रहेगा जिस से आप अपनी परीक्षा में अच्छे नंबर से पास हो सके।
Solutions Class 6 संस्कृत Chapter-11 (पुष्पोत्सवः)
एनसीईआरटी प्रश्न-उत्तर

Class 6 संस्कृत

Chapter-11 (पुष्पोत्सवः)

अभ्यास के अन्तर्गत दिए गए प्रश्नोत्तर

Chapter-11 (पुष्पोत्सवः)

प्रश्न 1.

वचनानुसारं रिक्तस्थानानि पूरयत- (वचनानुसार रिक्त स्थान भरिए- Fill in the blanks according to number.)

Solutions Class 6 संस्कृत Chapter-11 (पुष्पोत्सवः)

उत्तर:

Solutions Class 6 संस्कृत Chapter-11 (पुष्पोत्सवः)

प्रश्न 2.

कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत- (कोष्ठकों में दिए गए शब्दों में उचित पद चुनकर रिक्त स्थान भरिए- Fill in the blanks by using the appropriate words given in brackets.)

(क) …………….बहवः उत्सवाः भवन्ति। (भारतम्/भारते)

(ख) ………………. मीनाः वसन्ति। (सरोवरे/सरोवरात्)

(ग) जनाः ……………. पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)

(घ) खगाः ……………. निवसन्ति। (नीडानि/नीडेषु) ङ्के

(ड) छात्राः …….. प्रयोग कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)

(च) ……………. पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)

उत्तर:

(क) भारते

(ख) सरोवरे

(ग) मंदिरे

(घ) नीडेषु

(ङ) प्रयोगशालायाम्

(च) उद्याने

प्रश्न 3.

अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत- (निम्नलिखित पदों के आधार पर सार्थक वाक्य बनाइए- Frame meaningful sentences on the basis of words given below.)

Solutions Class 6 संस्कृत Chapter-11 (पुष्पोत्सवः)

उत्तर:

– वानराः वृक्षेषु कूर्दन्ति।

– सिंहाः वनेषु गर्जन्ति।

– मयूराः उद्याने नृत्यन्ति।

– मत्स्याः जले तरन्ति।

– खगाः आकाशे उत्पतन्ति।

प्रश्न 4.

प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए- Answer the questions.)

(क) जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?

(ख) पुष्पोत्सवस्य आयोजन कदा भवति?

(ग) अस्माकं भारतदेशः कीदृशः अस्ति?

(घ) पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति?

(ङ) मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?

उत्तर:

(क) जनाः पुष्प व्यजनानि योगमाया मन्दिरे बख्तियारकाकी इति अस्य समाधिस्थले अर्पयन्ति।

(ख) पुष्पोत्सवस्य आयोजन ऑक्टोबर्मासे भवति।

(ग) अस्माकं भारतदेश: उत्सवप्रियः अस्ति।

(घ) पुष्पोत्सवः ‘फूल वालों की सैर’ इति नाम्ना प्रसिद्धः अस्ति।

(ङ) मेहरौलीक्षेत्रे योगमायाः मन्दिरम् बख्तियारकाकी इति अस्य समाधिस्थलम् च अस्ति।

प्रश्न 5.

कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत- (कोष्ठक में दिए गए शब्दों में उचित विभक्ति लगाकर वाक्य पूरे कीजिए- Complete the sentences by using appropriate case form in the words given in brackets.)

यथा-सरोवरे मीनाः सन्ति। (सरोवर)

(क) ……………… कच्छपाः भ्रमन्ति। (तडाग)

(ख) …………. सैनिकाः सन्ति। (शिविर)

(ग) यानानि ……………….धावन्ति। (राजमार्ग)

(घ) रत्नानि सन्ति। (धरा)

(ङ) बालाः …………….. क्रीडन्ति। (क्रीडाक्षेत्र)

उत्तर:

(क) तडागे

(ख) शिविरे

(ग) राजमार्गे

(घ) धरायाम्

(ङ) क्रीडाक्षेत्रे।

प्रश्न 6.

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (चुनकर रिक्त स्थान भरिए- Fill in the blanks by picking out words from the box.)

पुष्पेषु गङ्गायाम् विद्यालये वृक्षयोः उद्यानेषु ।

(क) वयं ………….पठामः।

(ख) जनाः …………. भ्रमन्ति।

(ग) ……………. नौकाः सन्ति। भ्रमरा: गुञ्जन्ति।

(ङ) फलानि पक्वानि सन्ति।

उत्तर:

(क) विद्यालये

(ख) उद्यानेषु

(ग) गङ्गायाम्

(घ) पुष्पेषु

(ङ) वृक्षयोः।

प्रश्न 1.

अधोदत्तं गद्यांशं पठत प्रश्नान् च उत्तरत। (निम्नलिखित गद्यांश पढ़िए और प्रश्नों के उत्तर दीजिए। Read the extract given below and answer the questions.)

देहल्याः मेहरौलीक्षेत्रे ऑक्टोबर्मासे अस्य आयोजनम् भवति। अस्मिन् अवसरे तत्र बहुविधानि पुष्पाणि दृश्यन्ते। परं प्रमुखम् आकर्षणं तु अस्ति पुष्पनिर्मितानि व्यजनानि।

I. एकमदेन उत्तरत

(क) पुष्पोत्सवस्य आयोजनं कदा भवति? ……………….

(ख) अस्मिन् अवसरे बहुविधानि कानि दृश्यन्ते? ……………….

II. पूर्णवाक्येन उत्तरत-

(क) पुष्पोत्सवस्य आयोजनं कुत्र भवति? ……………….

(ख) अत्र प्रमुखम् आकर्षणम् किम्? ……………….

III. भाषिक – कार्यम्

1. यथानिर्देशम् रिक्तस्थानपूर्तिं कुरुत

Solutions Class 6 संस्कृत Chapter-11 (पुष्पोत्सवः)

2. विलोमपदं चित्वा लिखत- अत्र

3. परस्परमेलनं कृत्वा लिखत।

(क) अस्मिन् — आकर्षणम्

(ख) बहुविधानि — व्यजनानि

(ग) प्रमुखम् — पुष्पाणि

(घ) पुष्पनिर्मितानि — अवसरे

उत्तर:

I.

(क) ऑक्टोबर्मासे

(ख) पुष्पाणि

II.

(क) पुष्पोत्सवस्य आयोजनं देहल्याः मेहरौलीक्षेत्रे भवति।

(ख) अत्र प्रमुखम् आकर्षणम् अस्ति पुष्पनिर्मितानि व्यजनानि।

III.

Solutions Class 6 संस्कृत Chapter-11 (पुष्पोत्सवः)

2. तत्र

3. (क) अस्मिन् – अवसरे

(ख) बहुविधानि – पुष्पाणि

(ग) प्रमुखम् – आकर्षणम्

(घ) पुष्पनिर्मितानि – व्यजनानि

प्रश्न 2.

मञ्जूषायाः सहायतया गद्यांशं पूरयत। (मञ्जूषा की सहायता से गद्यांश पूरा कीजिए। Complete the extract with help from the box.)

क्रीडाः, जनान्, उत्सवः, प्रचलति, दिवसेषु

अयम्

(i) …………. दिवसत्रयम् यावत् प्रचलति। एतेषु

(ii) पतङ्गानाम् उड्डयनम् , विविधाः

(iii) …………. मल्लयुद्धम् चापि

(iv) …………. विगतेभ्यः द्विशतवर्षेभ्यः पुष्पोत्सवः

(v) …………. आनन्दयति।

उत्तर:

(i) उत्सवः

(ii) दिवसेषु

(iii) क्रीडाः

(iv) प्रचलति

(v) जनान्।

प्रश्न 3.

कोष्ठकदत्तशब्दे उचितां विभक्ति प्रयोज्य वाक्यानि पूरयत। (कोष्ठक में दिए गए शब्दों में उचित विभक्ति का प्रयोग करके वाक्य पूरे कीजिए। Using the correct case ending in , the word given in bracket, complete the sentences.)

(क) बालकाः ……………. तरन्ति। (तरणताल – एकवचन)

(ख) मयूराः …………….नृत्यन्ति। (उपवन – एकवचन)

(ग) ……………….. कमलानि शोभन्ते। (सरोवर – बहुवचन)

(घ) ………. वानरः कूर्दीति। (वृक्ष – एकवचन)

(ङ) जनाः ………………. वसन्ति। (गृह – बहुवचन)

उत्तर:

(क) तरणताले

(ख) उपवने

(ग) सरोवरेषु

(घ) वृक्षे

(ङ) गृहेषु।

प्रश्न 4.

संस्कृतपर्यायं लिखत। (संस्कृत पर्याय लिखिए। Give the Sanskrit equivalent.)

(क)

(i) घोंसलों में – …………… (नीड)

(ii) बेल पर – …………… (लता)

(iii) खेल के मैदान में – …………… (क्रीडाक्षेत्रे)

(iv) विद्यालय में – …………… (विद्यालय)

(v) दोनों मार्गों में – …………… (मार्ग)

उत्तर:

(i) नीडेषु

(ii) लतायाम्

(iii) क्रीडाक्षेत्रे

(iv) विद्यालये

(v) मार्गयोः।

(ख)

(i) (वे सब) रहते हैं। – …………… (वस्)

(ii) (वे दो) खेलते हैं। – …………… (खेल)

(iii) (वे सब) खिलते हैं। – …………… (विकस्)

(iv) भ्रमण करते हैं (हम दोनों) – …………… (भ्रम्)

(v) पढ़ते हो (तुम दोनों) – ……………(पठ्)

उत्तर:

(i) वसन्ति

(ii) खेलत:

(iii) विकसन्ति

(iv) भ्रमावः

(v) पठथः।

Solutions Class 6 संस्कृत Chapter-11 (पुष्पोत्सवः)

उत्तर:

(i) छात्राः विद्यालये पठन्ति।

(ii) ते उद्याने भ्रमन्ति।

(iii) जनाः पर्यटनाय गच्छन्ति।

(iv) अहं पठनाय गमिष्यामि।

(v) किम् त्वम् वायुयानेन गच्छसि?

बहुविकल्पीयप्रश्नाः

प्रश्न 1.

उचितं विकल्पम् चित्वा वाक्यपूर्ति कुरुत। (उचित विकल्प चुनकर वाक्यपूर्ति कीजिए। Pick out the correct option and complete the sentences.)

(क)

(i) ……….. अङ्गानि सन्ति। (शरीरम्, शरीरे, शरीराणि)

(ii) छात्राः ………..प्रयोगम् कुर्वन्ति। (प्रयोगशालाम्, प्रयोगशाले, प्रयोगशालायाम्)

(ii) ……….. उद्यमेन सिध्यन्ति। (कार्याः, कार्यम्, कार्याणि)

(iv) ……….. सर्वम् कुशलम् अस्ति। ………..(गृहम्, गृहे, गृहेण)

(v) त्वम् ……….. गच्छसि? (स्नानम्, स्नाने, स्नानाय)

उत्तर:

(i) शरीरे

(ii) प्रयोगशालायाम्

(ii) कार्याणि

(iv) गृहे

(v) स्नानाय।

(ख)

(i) ……….. भ्रमराः गुञ्जन्ति। (पुष्पाणि, पुष्पाणाम्, पुष्पेषु)

(ii) मार्गे …….. चलन्ति। (वाहनम्, वाहने, वाहनानि)

(iii) कृषकाः कार्यं कुर्वन्ति। (क्षेत्राणि, क्षेत्रेषु, क्षेत्रम्)

(iv) देवालयेषु घण्टानादः …………. । (भवति, भवतः, भवन्ति)

(v) वयम् विमानेन … गमिष्यामः। (विदेश, विदेशेन, विदेशम्)

उत्तर:

(i) पुष्पेषु

(ii) वाहनानि

(iii) क्षेत्रेषु

(iv) भवति

(v) विदेशम्।

एनसीईआरटी सोलूशन्स क्लास 6 संस्कृत पीडीएफ