NCERT Solutions class 12 संस्कृत कोर Chapter-8 आश्चर्यमयं विज्ञानजगत्

NCERT Solutions class 12 संस्कृत कोर Chapter-8 आश्चर्यमयं विज्ञानजगत्

NCERT Solutions Class 12  संस्कृत कोर 12 वीं कक्षा से Chapter-8 आश्चर्यमयं विज्ञानजगत् के उत्तर मिलेंगे। यह अध्याय आपको मूल बातें सीखने में मदद करेगा और आपको इस अध्याय से अपनी परीक्षा में कम से कम एक प्रश्न की उम्मीद करनी चाहिए। 
हमने NCERT बोर्ड की टेक्सटबुक्स हिंदी संस्कृत कोर के सभी Questions के जवाब बड़ी ही आसान भाषा में दिए हैं जिनको समझना और याद करना Students के लिए बहुत आसान रहेगा जिस से आप अपनी परीक्षा में अच्छे नंबर से पास हो सके।
Solutions class 12 संस्कृत कोर Chapter-8 आश्चर्यमयं विज्ञानजगत्

CBSE Class 12 संस्कृत कोर

एनसीईआरटी प्रश्न-उत्तर

पाठ-8 आश्चर्यमयं विज्ञानजगत्

अनुप्रयोगः

1. विज्ञप्तिः, भागत्रयम्, त्वन्तरिक्षे, सुश्रुतः, पुरुषद्वये, यथाक्रमम्, सञ्चारः, जलस्यान्तर्बहिः, अदृश्यताम्, लाभप्रदः, विचित्रस्य, दक्षिण पाश्चे, वैज्ञानिकैः 

उपर्युक्तान् शब्दान अकारादिक्रमेण लिखत-

(कोशक्रमः अं, अ, आ, इ, ई, उ, ऊ, ऋ, ए, ऐ, ओ, औ, अः, कवर्गः, चवर्गः, टवर्गः, तवर्गः, पवर्गः, अन्तः स्थाः, ऊष्माः।)

उत्तरम्- (ख) अकारादि क्रमानुसारं लिखितानि शब्दानि निम्नवत् सन्ति -

i. अदृश्यताम्। (अ)

ii. जलस्यान्तर्बहिः (चवर्गः)

iii. त्वन्तरिक्षे (तवर्गः)

iv. दक्षिण पाश्चे (तवर्गः)

v. पुरुषद्वये (पवर्गः)

vi. भागत्रयम् (पवर्गः)

vii. यथाक्रमम्। (अन्तःस्थाः, य)

viii. लाभप्रदः (अन्तःस्थाः-ल)

ix. विचित्रस्य (अन्तःस्थाः-व)

x. विज्ञप्तिः (अन्तः स्थाः-)

xi. वैज्ञानिकैः (अन्तःस्थाः-व्)

xii. सञ्चारः (ऊष्माः-स्)

xiii. सुश्रुतः (ऊष्माः-स्)

2. अधोलिखितवाक्यानि तान्तविशेषणैः सहायतया पूरयत-

i. ...........खलु भगवतः सुश्रुतस्य शल्यक्रिया।

ii. न....................लोहं लोहेन सन्धत्ते।

iii. यदि स्वर्णम्भ..............वेत् तर्हि चतुर्गुणेन सीसेन शोधयितुं शक्यते।

iv. सुषमा भारते............विचित्रशिल्पकलाकृतीनां परिचयं प्रदास्यति।

v. फतेहपुरसीकरीमध्ये................ध्वनिवाहकाः स्तम्भाः सन्ति।

उत्तरम्-
i. बहुप्रसिद्धा खलु भगवतः सुश्रुतस्य शल्यक्रिया।
ii. न अतप्तं लोहं लोहेन सन्धत्ते।
iii. यदि स्वर्णम् अशुद्धं भवेत् तर्हि चतुर्गुणेन सीसेन शोधयितुं शक्यते।
iv. सुषमा भारते उपलब्धानां विचित्रशिल्पकलाकृतीनां परिचयं प्रदास्यति।
v. फतेहपुरसीकरीमध्ये स्थिताः ध्वनिवाहकाः स्तम्भाः सन्ति।
3. पाठस्य आधारे रिक्तस्थानेषु कर्तृपदानि क्रियापदानि च मेलनं कुरू -
i. त्रिपुरविमानस्य प्रथमः..........पृथिव्याः तले.......।
ii. .................यदि...........उत्तमशल्यचिकित्सकाः भवितुम्...........तर्हि सुश्रुतसंहिता अवश्यमेव पठनीया।।
iii.प्रथमः त्वक्प्रत्यारोपकः.............।
iv. भूमेः अधः कुत्र कुत्र...........भवति इति मिहिरः सूचनां।
v. तर्हि वृक्षस्य दक्षिणदिशि पुरुषद्वये स्वादु ..... ..........1
vi...........वर्तमानकाले संगणकस्य प्रयोग..............।
vii. इदनीम् एषा.............समाप्ति.............।
उत्तरम्-
i. त्रिपुरविमानस्य प्रथमः भागः पृथिव्याः तले सञ्चरति।
ii. यदि वयम् उत्तमशल्यचिकित्सकाः भवितुम् इच्छामः, तर्हि सुश्रुतसंहिता अवश्यमेव पठनीया।
iii. सुश्रुतः प्रथमः त्वक्प्रत्यारोपकः आसीत्।
iv. भूमेः अधः कुत्र कुत्र जलम् भवति इति मिहिरः सूचनां प्रदास्यति
v. तर्हि वृक्षस्य दक्षिणदिशि पुरुषद्वये स्वादु सलिलम् भविष्यति।
vi. वयम् वर्तमानकाले संगणकस्य प्रयोगं कुर्मः।
vii. इदानीम् एषा गोष्ठी समाप्तिं याति।
4. अधोलिखित प्रकृतिप्रत्ययं संयोजयित्वा नवशब्दस्य रचनां कुरु-
i.छिद् + यत्                   छेद्य
 ii. भिद् + यत.=.................... 
iii.  सिव् + यत् =.....................
 iv. लिख् + यत् .=....................
 v. विध् + यत् .=....................
 vi.आ + हु + णिच् + ण्यत्  ..=...................
 vii वि + सु + णिच् + ण्यत्  .=....................
 viii.इष + यत् .=.................... 
उत्तरम्-
i.छिद् + यत्                   =             छेद्य
 ii. भिद् + यत=                भेद्य
iii.  सिव् + यत् =             सीव्य
 iv. लिख् + यत् =              लेख्य
 v. विध् + यत् =              वेध्य
 vi.आ + हु + णिच् + ण्यत्  =            आहार्य
 vii वि + सु + णिच् + ण्यत्  =           विस्राव्य
 viii.इष + यत् =               ण्यत्
5. अध: उपपदतत्पुरुषस्य विग्रहा: सन्ति तानाश्रित्य समस्तपदानां रचनां कुरुत-
i.विशेष जानाति इति    =         विशेषज्ञः
ii.समीपे तिष्ठति इति ......................
iii.रसायनं जानाति इति   ......................
iv. शिल्पं करोति इति ......................
v.विलोमं गच्छति इति  ......................
vi.पश्चिमं गच्छति इति  ......................
vii. दिल्ल्यां तिष्ठति इति   ......................
उत्तरम्-
i.विशेष जानाति इति    =         विशेषज्ञः
ii.समीपे तिष्ठति इति   =   समीपस्थः
iii.रसायनं जानाति इति    =   रसायनज्ञः
iv. शिल्पं करोति इति   =   शिल्पकारः
v.विलोमं गच्छति इति   =   विलोमगः.
vi.पश्चिमं गच्छति इति   =   पश्चिमगः
vii. दिल्ल्यां तिष्ठति इति   =  दिल्लीस्थः
6. अधोलिखिताना विशेषणानाम् विशेष्यपदैः सह मेलनं कुरू-
विशेषणानिविशेष्याणि
i.  गच्छतः(क) शल्यकार्यम्
ii.  धावन्तः(ख) सलिलम्
iii.अष्टविधम्(ग) संख्ये
iv. स्वकीये (घ) शल्यक्रिया 
v. स्वादु (ङ) वृक्षादीन् 
vi.  तृतीयः (च) सुश्रुतस्य
vii. द्वे(छ) युगे 
viii. शल्यचिकित्सकस्य(ज) नक्षत्रादयः 
ix.   तस्मिन्(झ) ग्रन्थे
 बहुप्रसिद्धा(ञ) भागः 
उत्तरम्-
विशेषणानिविशेष्याणि
i.  गच्छतः(ङ) वृक्षादीन्
ii.  धावन्तः(ज) नक्षत्रादयः 
iii.अष्टविधम्(क) शल्यकार्यम्
iv. स्वकीये (छ) युगे 
v. स्वादु (ख) सलिलम्
vi.  तृतीयः (ञ) भागः 
vii. द्वे(ग) संख्ये
viii. शल्यचिकित्सकस्य(च) सुश्रुतस्य
ix.   तस्मिन्(झ) ग्रन्थे
 बहुप्रसिद्धा(घ) शल्यक्रिया
7.यथानिर्देशं पदं रेखाङ्कितं कुर्वन्तु-
i. नमः सभापतिभ्यः। (नमः योगे चतुर्थ्यन्तपदम्)
ii. भूमेः अधः जलं वर्तते। (अधः योगे षष्ठ्यन्तपदम्)
iii. तस्माद् दक्षिणपार्वे सलिलम्। (अपादाने पञ्चम्यन्तपदम्)
iv. पृथिवी सूर्य प्रति पूर्वाभिमुखा प्रमति। (प्रति योगे द्वितीयान्तम्)
v. सा मा शान्तिः एधि।। ('इ' योगे द्वितीयान्तपदम्)
उत्तरम्-
1. नमः सभापतिभ्यः। (नमः योगे चतुर्थ्यन्तपदम्)
ii. भूमेः अधः जलं वर्तते। (अधः योगे षष्ठ्यन्तपदम्)
iii. तस्माद् दक्षिणपार्वे सलिलम्। (अपादाने पञ्चम्यन्तपदम्)
iv. पृथिवी सूर्य प्रति पूर्वाभिमुखा भ्रमति। (प्रति योगे द्वितीयान्तम्)
v. सा मा शान्तिः एधि। ('इ' योगे द्वितीयान्तपदम्)
8. रेखाङ्कितसर्वनामपदानि केभ्यः प्रयुक्तानि?
i. करतलध्वनिना एतेषां स्वागतं कुर्वन्तु। ..............
ii. प्रशंसनीया एव भवत्याः प्रस्तुतिः।...............
iii. अहं केवलं रसायन विज्ञाने किञ्चिद् वक्ष्यामि।...............
iv. विचित्राः स्तम्भाः अस्माकं भारतीयवैज्ञानिकानां गौरवगाथा वर्णयन्ति।..............
v. प्राचार्यमहोदयः तेभ्यः प्रमाणपत्राणि दास्यति।.....................
उत्तरम्-
i. करतलध्वनिना छात्राणाम् स्वागतं कुर्वन्तु
ii. प्रशंसनीया एव शालिन्या: प्रस्तुतिः
iii. नागार्जुन: केवलं रसायन विज्ञाने किश्चिद् वक्ष्यामि
iv. विचित्राः स्तम्भाः भारतवासिनां/भारतदेशस्य भारतीयवैज्ञानिकानां गौरवगाथां वर्णयन्ति
v. प्राचार्यमहोदयः प्रस्तोतृभ्यः प्रमाणपत्राणि दास्यति
9. प्रथमखण्डे विज्ञानक्षेत्राणाम् नामानि संति द्वितीयखण्डे वैज्ञानिकानां नामानि संति। एतेषां उचितम् मेलनं कुरु-
विज्ञानक्षेत्राणिवैज्ञानिकानां नामानि
(i) गणितम्(क) कौटिल्यः........ .
(ii) शल्यचिकित्सा (ख) भरद्वाजः..........
(iii) भूगर्भजलविज्ञानम्  (ग) अज्ञातशिल्पकाराः....... 
(iv) शिल्पकला 
(घ) आर्यभटः............ 
(v) यन्त्रविज्ञानम्
(ङ) वराहमिहिरः......... 
(vi) रसायनविज्ञानम् 
(च) सुश्रुतः ............... 
उत्तरम्-
विज्ञानक्षेत्राणिवैज्ञानिकानां नामानि
(i) गणितम्(घ) आर्यभटः
(ii) शल्यचिकित्सा (च) सुश्रुतः
(iii) भूगर्भजलविज्ञानम् (ङ) वराहमिहिरः 
(iv) शिल्पकला 
(ग) अज्ञातशिल्पकाराः 
(v) यन्त्रविज्ञानम्
(ख ) भरद्वाजः
(vi) रसायनविज्ञानम् 
(क) कौटिल्यः 
10. शान्तिपाठस्य आधारितानाम् लिखत कुत्र कुत्र शान्तिः भवेत्? निम्नरिक्तस्थानानि पूरयत-
1. द्यौः
ii. ....................
iii. पृथिवी