NCERT Solutions class 12 संस्कृत कोर Chapter-2 सूर्यः एव प्रकृतेः आधारः

NCERT Solutions class 12 संस्कृत कोर Chapter-2  सूर्यः एव प्रकृतेः आधारः

NCERT Solutions Class 12  संस्कृत कोर 12 वीं कक्षा से Chapter-2  सूर्यः एव प्रकृतेः आधारः के उत्तर मिलेंगे। यह अध्याय आपको मूल बातें सीखने में मदद करेगा और आपको इस अध्याय से अपनी परीक्षा में कम से कम एक प्रश्न की उम्मीद करनी चाहिए। 
हमने NCERT बोर्ड की टेक्सटबुक्स हिंदी संस्कृत कोर के सभी Questions के जवाब बड़ी ही आसान भाषा में दिए हैं जिनको समझना और याद करना Students के लिए बहुत आसान रहेगा जिस से आप अपनी परीक्षा में अच्छे नंबर से पास हो सके।
Solutions class 12 संस्कृत कोर Chapter-2  सूर्यः एव प्रकृतेः आधारः

CBSE Class 12 संस्कृत कोर

एनसीईआरटी प्रश्न-उत्तर

पाठ-2 सूर्यः एव प्रकृतेः आधारः

अनुप्रयोगः

1. अधोलिखितशब्दानां स्थाने पाठे ये शब्दाः प्रयुक्ता: तेषां मेलनं कुरुत-

'अ'स्तम्भः'ब' स्तम्भः
शब्दाःपाठे प्रयुक्ताः शब्दाः 
(i) सूर्यस्य (क) खे 
(ii) आकाशे (ख) विश्वेषाम् 
(iii) इन्द्रः (ग) वन्दिनः
(iv) कमलम् (घ) कोकः 
(v) चक्रवाकः(ङ) मरीचिमालिनः 
(vi) भ्रमरः (च) अहः 
(vii) स्वामी (छ) आखण्डलः 
(viii) दिनम्(ज) इनः 
(ix) ब्रहाणः (झ) रोलम्बः 
(x) स्तुतिगायकाः  (ञ) परमेष्ठिनः 
(xi) सर्वेषाम्  (ट) पुण्डरीकम्

 उत्तरम्-

अ'स्तम्भः'ब' स्तम्भः
शब्दाःपाठे प्रयुक्ताः शब्दाः 
(i) सूर्यस्य (ङ) मरीचिमालिनः 
(ii) आकाशे (क) खे 
(iii) इन्द्रः (छ) आखण्डलः 
(iv) कमलम् (ट) पुण्डरीकम् 
(v) चक्रवाकः(घ) कोकः
(vi) भ्रमरः (झ) रोलम्बः 
(vii) स्वामी (ज) इनः
(viii) दिनम्(च) अहः  
(ix) ब्रहाणः (ञ) परमेष्ठिनः 
(x) स्तुतिगायकाः (ग) वन्दिनः
(xi) सर्वेषाम् (ख) विश्वेषाम्
2. प्रस्तुतप्रश्नानाम् उत्तराणि कोष्ठकात चित्वा लिखत-
1. भगवतः मरीचिमालिनः उदयः कस्यां दिशायां भवति?....... (पूर्वस्याम्/उत्तरस्याम्/पश्चिमदिशायाम्)
2. सूर्यः वर्ष कतिभागेषु विभजते?,...............(चतुर्भागेषु/द्वयोः भागयोः द्वादशभागेषु)
3. अहोरात्रं कः जनयति?..................(ब्रह्मा/सूर्यः/चन्द्रमा)
4. 'आदित्यो ह वै प्राणः' इति कस्मिन् उपनिषदि वर्णितम्? .............. (तैत्तिरीये/छान्दोग्ये प्रश्ने)
5. सूर्यः केषाम् आत्मा? ........... (जड़वस्तूनाम्/चेतनानाम्/जड़चेतनानाम्)
उत्तरम्-
1. पूर्वस्याम्
2. द्वादशभागेषु
3. सूर्यः
4. छान्दोग्ये
5. जड़चेतनानाम्
3. अत्र अनेकानि पदानि सन्ति। एतेषां पर्यायपदानां प्रयोग कस्य शब्दस्य हेतु अभवत् इति पाठात् चित्वा लिखत-
यथा- रवि, भानुः, दिवाकरः (सूर्यस्य)
1. निशा, शर्वरी, रजनी (........................)
2. प्रजापतिः विधाता, स्रष्टा (...................)
3. सञ्चालकः नियामकः, संयोजकः (................)
4. करः, किरणः, रश्मिः (..................)
5. मधुपः, द्विरेफः, भ्रमरः (................)
6. वन्द्यः, स्तुत्यः, प्रशंस्यः (................)
7. आश्रयः, आधारः,धारकः (.............)
उत्तरम्-
1. रात्रे
2. परमेष्ठिनः
3. सूत्रधारस्य
4. मरीचेः
5. भ्रमरस्य/रोलम्बस्य
6. प्रशंसायोग्यस्य/ प्रणम्यस्य
7. आधारस्य/अवलम्बस्य
4. विशेषणानाम् विशेष्यैः सह मेलयत-
विशेषणानिविशेष्याणि
(i) भगवतः (क) बटुः 
(ii) षण्णाम् (ख) भास्वन्तम् 
(iii) शतधा(ग) लोकाः
(iv) गुरुसेवनपटुः(घ) मरीचिमालिनः
(v) दक्षिणम्(ङ) सूर्यः 
(vi) सर्वे(च) ऋतूनाम्
(vii) सहस्ररशिमः  (छ) वर्तमानः
(viii) उदेष्यन्तं(च) अयनम्
उत्तरम्-
विशेषणानिविशेष्याणि
(i) भगवतः (घ) मरीचिमालिनः
(ii) षण्णाम् (च) ऋतूनाम्
(iii) शतधा(छ) वर्तमानः
(iv) गुरुसेवनपटुः(क) बटुः 
(v) दक्षिणम्(च) अयनम्
(vi) सर्वे(ग) लोकाः
(vii) सहस्ररशिमः  (ङ) सूर्यः 
(viii) उदेष्यन्तं(ख) भास्वन्तम् 
5. अत्र समासविग्रहा: सन्ति, एतेषां स्थाने समस्तपदानि लिखत-
समासविग्रहाःसमस्तपदानि
(i) मरीचीनां माला यस्य अस्ति इति तस्य .................
(ii) खे चरन्ति इति खेचराः, खेचराणां चक्रं तस्य.................
(iii) ब्रह्माण्डम् एव भाण्डं, तस्य.................
(iv) पुण्डरीकाणां पटलस्य.................
(v) रोलम्बानां कदम्बः तस्य.................
(yi) अहः च रात्रि: च तम्.................
(vii) कल्पनां भेदाः  .................
(viii) पर्णानां कुटीरम, तस्मात्.................
उत्तरम्-
1. मरीचिमालिनः
2. खेचरचक्रस्य
3. ब्रह्माण्डभाण्डस्य
4. पुण्डरीकपटलस्य
5. रोलम्बकदम्बस्य
6. अहोरात्रम्
7. कल्पभेदाः
8. पर्णकुटीरात्
6. समानध्वन्यात्मक शब्दान् मेलयत-
'क' स्तम्भः'ख'स्तम्भः
(i) ब्रह्माण्डम् (क) कदम्बः
(ii) कुण्डलम्(ख) दिनम्
(iii) शोकः (ग) खेचरचक्रस्य
(iv) रोलम्बः(घ) भाण्डम् 
(v) इनः(ङ) आखण्डल:
(vi) कोकः(च) विमोकः
(vii) चक्रवर्ती   (छ) गायति
(viii) गायत्री(ज) लोकः 
उत्तरम्-
'क' स्तम्भः'ख'स्तम्भः
(i) ब्रह्माण्डम् (घ) भाण्डम् 
(ii) कुण्डलम्(च) आखण्डल:
(iii) शोकः (ङ) विमोकः
(iv) रोलम्बः(क) कदम्बः
(v) इनः(ख) दिनम्
(vi) कोकः(ज) लोकः 
(vii) चक्रवर्ती   (ग) खेचरचक्रस्य
(viii) गायत्री(छ) गायति
7. अत्र वाक्येषु कर्तापदस्य क्रियापदं लिखत -
1. अयमेव अहोरात्रम् ......................
2. एष एव उत्तरं दक्षिणं च अयनम् ...........
3. परमेष्ठिनः परार्द्धसंख्या एनम् एव आश्रित्य...................
4. प्रजानां प्राणः एषः सूर्यः .................
5. सूर्यः वत्सरं द्वादशसु भागेषु..................
उत्तरम्-अकति
1. अयमेव अहोरात्रम् जनयति।
2. एष एव उत्तरं दक्षिणं च अयनम् अङ्गीकरोति।
3. परमेष्ठिनः परार्द्धसंख्या एनम् एव आश्रित्य भवति।
4. प्रजानां प्राणः एषः सूर्यः उदयति।
5. सूर्यः वत्सरं द्वादशसु भागेषु विभनक्ति।
8. शब्दानां मूलशब्द विभक्तिं च प्रदश्य तालिकाम् पूरयत-
यथा-भगवतःभगवत्षष्ठीएकवचनम्
(i) मरीचिमालिनः मरीचिमालिन् (1) ..............(2) .............. 
(ii) चक्रवर्ती (3)............. प्रथमा एकवचनम् 
(iii) दिशः  दिश्(4)...............एकवचनम् 
(iv) प्रेयान्प्रेयस् (5)................ (6).............. 
(v) षण्णाम् षड्(7).............. (8) .............. 
(vi) परमेष्ठिनः (9)............षष्ठी एकवचनम्
(vii) वन्दिनः (10) ............... प्रथमा बहुवचनम्
(viii) अमुम अदस् (11)............. (12) ......... 
(ix) विश्वेषाम् (13).............. षष्ठी बहुवचनम् 
(x) पूर्वस्याम् पूर्व (14)............. (15) ............... 
उत्तरम्-
यथा-भगवतःभगवत्षष्ठीएकवचनम्
(i) मरीचिमालिनः मरीचिमालिन् (1) षष्ठी(2) एकवचनम्
(ii) चक्रवर्ती (3) चक्रवर्तिनप्रथमा एकवचनम् 
(iii) दिशः  दिश्(4) षष्ठीएकवचनम् 
(iv) प्रेयान् प्रेयस् (5) प्रथमा (6) एकवचनम्
(v) षण्णाम् षड्(7) षष्ठी(8) बहुवचनम्
(vi) परमेष्ठिनः (9)परमेष्ठिन्षष्ठी एकवचनम्
(vii) वन्दिनः (10) वन्दिन प्रथमा बहुवचनम्
(viii) अमुम अदस् (11) द्वितीया (12) एकवचनम्
(ix) विश्वेषाम् (13).विश्ब षष्ठी बहुवचनम् 
(x) पूर्वस्याम् पूर्व (14) सप्तमी (15) एकवचनम्
9. अधोलिखितशब्देषु सन्धिम् कृत्वा उचितं शब्दं लिखत-
1. भगवतः + मरीचिमालिनः =...................
2. मणिः + आकाशमण्डलस्य =.................
3. अवलम्बः + रोलम्बकदम्बस्य =...............
4. इनः + च =..................
5. च + अयनम् =..............
6. परम + इष्ठिन् =..................
उत्तरम्-
1. भगवतो मरीचिमालिनः
2. मणिराकाशमण्डलस्य
3. अवलम्बो रोलम्बकदम्बस्य
4. इनश्च
5. चायनम्
6. परमेष्ठिन्
10. निम्नवाक्यानाम् पूर्ति: अव्ययपदै: कुरू-
1. सूर्यः...........आत्मा जगतः तस्थुषः च।
2. इनः,.............दिनस्य।
3. सूर्यस्य वर्णन.........केवलं ज्ञानवर्धकम्............भाषायाः सौंदर्यस्य उत्कृष्टम् उदाहरणम्।
4. अयम्............कारणं षण्णाम् ऋतूनाम्।
5. निजपर्णकुटीरात्................. बटुः सूर्यस्य महिमानं वर्णयति।
उत्तरम्-
1. सूर्यः एव आत्मा जगतः तस्थुषः च।
2. इनःदिनस्य।
3. सूर्यस्य वर्णनम् केवलं ज्ञानवर्धकम् अपितु भाषायाः सौन्दर्यस्य उत्कृष्टम् उदाहरणम्।
4. अयम् एव कारणं षण्णाम् ऋतूनाम्।
5. निजपर्णकुटीरात् बहि: बटुः सूर्यस्य महिमानं वर्णयति।