NCERT Solutions class 12 संस्कृत कोर Chapter-1 उत्तिष्ठत जाग्रत

NCERT Solutions class 12 संस्कृत कोर Chapter-1 उत्तिष्ठत जाग्रत

NCERT Solutions Class 12  संस्कृत कोर 12 वीं कक्षा से Chapter-1  उत्तिष्ठत जाग्रत के उत्तर मिलेंगे। यह अध्याय आपको मूल बातें सीखने में मदद करेगा और आपको इस अध्याय से अपनी परीक्षा में कम से कम एक प्रश्न की उम्मीद करनी चाहिए। 
हमने NCERT बोर्ड की टेक्सटबुक्स हिंदी संस्कृत कोर के सभी Questions के जवाब बड़ी ही आसान भाषा में दिए हैं जिनको समझना और याद करना Students के लिए बहुत आसान रहेगा जिस से आप अपनी परीक्षा में अच्छे नंबर से पास हो सके।
Solutions class 12 संस्कृत कोर Chapter-1 उत्तिष्ठत जाग्रत
CBSE Class 12 संस्कृत कोर

एनसीईआरटी प्रश्न-उत्तर

पाठ-1 उत्तिष्ठत जाग्रत

                                            अनुप्रयोगस्य प्रश्नोत्तराणि

1. अत्र व्दे खण्डे विविधा: पंक्तय: सन्ति। निम्नपंक्तीनाम् मेलनं कुरु

क' स्तम्भः'ख'स्तम्भः
(i) अद्भिः गात्राणि शुध्यन्ति  (क) सत्येन पन्था विततो देवयानः। 
(ii) सत्यमेव जयति नानृतम्  (ख) वाक् चतुर्थी च सूनृता। 
(iii) उत्तिष्ठत जाग्रत  (ग) ततो न विजुगुप्सते।
(iv) तृणानि भूमिरुदकं  (घ) निशिता दुरत्यया। 
(v) सर्वभूतेषु चात्मानम्(ङ) बुद्धिः ज्ञानेन शुध्यति।
(vi) अहिंसया च भूतात्मा  (च) कवयो वदन्ति। 
(vii) क्षुरस्य धारा(छ) मनः सत्येन शुध्यति।
(viii) दुर्ग पथस्तत् (ज) प्राप्य वरान् निबोधत। 
उत्तरम्-
क' स्तम्भः'ख'स्तम्भः
(i) अद्भिः गात्राणि शुध्यन्ति (ङ) बुद्धिः ज्ञानेन शुध्यति।
(ii) सत्यमेव जयति नानृतम् (क) सत्येन पन्था विततो देवयानः।  
(iii) उत्तिष्ठत जाग्रत (ज) प्राप्य वरान् निबोधत। 
(iv) तृणानि भूमिरुदकं (ख) वाक् चतुर्थी च सूनृता। 
(v) सर्वभूतेषु चात्मानम्(ग) ततो न विजुगुप्सते।
(vi) अहिंसया च भूतात्मा  (छ) मनः सत्येन शुध्यति।
(vii) क्षुरस्य धारा(घ) निशिता दुरत्यया। 
(viii) दुर्ग पथस्तत् (च) कवयो वदन्ति।
2. अधोलिखितानाम् पदानाम् विपरितपदानि मेलयत-
क' स्तम्भः'ख'स्तम्भः
(i) हिंसया (क) कुण्ठिता
(ii) उपविशत (ख) सुगमम्  
(iii) निशिता ।(ग) अज्ञानेन
(iv) दुर्गम्(घ) अहिंसया 
(v) सत्यम्(ङ) सङकुचितः
(vi) ज्ञानेन  (च) उत्तिष्ठत
(vii) विततः ।(छ) स्वपित 
(viii) जाग्रत(ज) अनृतम्
उत्तरम्-
क' स्तम्भः'ख'स्तम्भः
(i) हिंसया (घ) अहिंसया
(ii) उपविशत (च) उत्तिष्ठत
(iii) निशिता ।(क) कुण्ठिता
(iv) दुर्गम्(ख) सुगमम्  
(v) सत्यम्(ज) अनृतम्
(vi) ज्ञानेन  (ग) अज्ञानेन
(vii) विततः ।(ङ) सङकुचितः 
(viii) जाग्रत(छ) स्वपित 
3. कर्त्तापदस्य आधारे उचितधातुरूपैः रिक्तस्थानानि पूरियत -
1. गात्राणि अद्भिः.......................
2. यूयम् सर्वे वरान् प्राप्य........................
3. सत्यमेव...........................
4. कवयः तत् मार्ग दुर्गम....................
5. एतेषाम् सज्जनानां गृहेषु कदापि न.....................
6. बुद्धिः ज्ञानेन...................
7. आत्मवत् सर्वान् दृष्ट्वा नरः न.........................
उत्तरम्-
1. गात्राणि अद्भिः शुध्यन्ति।
2. यूयम् सर्वे वरान् प्राप्य निबोधत।
3. सत्यमेव जयति।
4. कवयः तत् मार्ग दुर्गमं वदन्ति।
5. एतेषाम् सज्जनानां गृहेषु कदापि न उच्छिद्यन्ते।
6. बुद्धिः ज्ञानेन शुध्यति।
7. आत्मवत् सर्वान् दृष्ट्वा नरः न विजुगुप्सते।
4. अत्र निम्नशब्देषु सन्धिं कुरू परिवर्तननियमानी च लिखत -
1. न + अनृतम्                        = नानृतम्                    (अ + अ = आ)
2. विततः + देवयानः                =: विततो देवयानः।      (अः + द = : → उ, अ + उ = ओ)
3. आक्रमन्ति + ऋषयः            =............।                   (इ + ऋ = इ + य = यू)
4. हि + आप्तकामाः                = ह्याप्तकामाः।             (इ + आ = य् → - = ह्या)
5. भूमिः + उदक                    =भूमि ................।        (: + उ= : - = रू )
6. पथः + तत्                         =पथ.............।               ( : + त = : - = स्त)
7. भूतानि + आत्मनि               = भूतान्............।           (इ + आ = इ→ - = न्या)
8. आत्मनि + एव                    = आत्मन्।                      (इ + ए = इ→ - = न्ये)
9. एव + अनुपश्यति               =एवानुपश्यति।               (अ + अ = - = वा)
10. च + आत्मानम्                 =..............।                   (अ + आ = = = चा)
11. न + उच्छिद्यन्तें                 = 7 ................               (न + उ = - = नो)
उत्तरम्-
1. न + अनृतम्                        = नानृतम्                    (अ + अ = आ)
2. विततः + देवयानः                =: विततो देवयानः।      (अः + द = : → उ, अ + उ = ओ)
3. आक्रमन्ति + ऋषयः            = आक्रमन्त्यृषयः।          (इ + ऋ = इ + य = यू)
4. हि + आप्तकामाः                = ह्याप्तकामाः।             (इ + आ = य् → - = ह्या)
5. भूमिः + उदक                    =भूमिरुदकम्।              (: + उ= : - = रू )
6. पथः + तत्                          = पथस्तत्।                   ( : + त = : - = स्त)
7. भूतानि + आत्मनि               = भूतान्यात्मनि।             (इ + आ = इ→ - = न्या)
8. आत्मनि + एव                    = आत्मन्।                      (इ + ए = इ→ - = न्ये)
9. एव + अनुपश्यति               =एवानुपश्यति।               (अ + अ = - = वा)
10. च + आत्मानम्                 = चात्मानम्।                    (अ + अ = आ)
11. न + उच्छिद्यन्तें                 = नोच्छिद्यन्ते।               (न + उ = - = ओ)
5.
1. एतेषु शब्देसु कुत्र तृतीया विभक्तिः न अस्ति?
अद्भिः, सत्येन, अहिंसया, निशिता
2. एतेषु शब्देसु कुत्र षष्ठीबहुवचनम् अस्ति?
क्षुरस्य, सत्यस्य, सताम्, कवयः
3. एतेषु शब्देसु किम् अव्ययपदम् न अस्ति?
ततः, कदाचन, वाक्, एव
4. एतेषु शब्देसु किं क्रियापदम् न अस्ति?
विततः उच्छिद्यन्ते, उत्तिष्ठत, विजुगुप्सते
5. एतेषु शब्देसु किं क्रियापदम् बहुवचने न अस्ति?
आक्रमन्ति, वदन्ति, निबोधत, अनुपश्यति
उत्तरम्-
1. निशिता - अत्र तृतीया विभक्तिः न अस्ति।
2. सताम् - अत्र षष्ठी बहुवचनम् अस्ति।
3. वाक् - अत्र अव्ययपदम् न अस्ति।
4. विततः - इदं क्रियापदम् न अस्ति।
5. अनुपश्यति - क्रियापदं बहुवचने नास्ति।
6. अधोलिखितसूक्तिभिः सह समुचित पंक्ति मेलयत-
सूक्तिःपंक्तिः
(i) आत्मवत् सर्वभूतेषु यः पश्यति सः पण्डितः  (क) मनः सत्येन शुध्यति।
(ii) वाण्येका समलङ्करोति पुरुषम्।(ख) उतिष्ठत, जाग्रत।
(iii) अमेध्यो (अपवित्रः) वै पुरुषः यः अनृतं वदति। (ग) अद्भिः (जलैः) शरीराणि शुध्यन्ति।
(iv) नास्ति अहिंसापरं सुखम्।(घ) सर्वभूतेषु चात्मानं ततो न विजुगुप्सते।
(v) उत्तिष्ठत, मा स्वपित।(ङ) प्राप्य वरान् निबोधत।
(vi) आपः सर्वस्य भेषजीः।।(ङ) प्राप्य वरान् निबोधत।
(vii) गुरुप्रसादात् सर्वं तु प्राप्नोत्येव न संशयः(छ) सतां हे सूनृता वाक् प्रयुज्यते।
(viii) सत्यमया उदेवाः(ज) आत्मा अहिंसया शुध्यति।
उत्तरम्-
सूक्तिःपंक्तिः
(i) आत्मवत् सर्वभूतेषु यः पश्यति सः पण्डितः  (घ) सर्वभूतेषु चात्मानं ततो न विजुगुप्सते।
(ii) वाण्येका समलङ्करोति पुरुषम्।(छ) सतां हे सूनृता वाक् प्रयुज्यते।
(iii) अमेध्यो (अपवित्रः) वै पुरुषः यः अनृतं वदति। (क) मनः सत्येन शुध्यति।
(iv) नास्ति अहिंसापरं सुखम्।(ज) आत्मा अहिंसया शुध्यति।
(v) उत्तिष्ठत, मा स्वपित।(ख) उतिष्ठत, जाग्रत।
(vi) आपः सर्वस्य भेषजीः।।(ग) अद्भिः (जलैः) शरीराणि शुध्यन्ति।
(vii) गुरुप्रसादात् सर्वं तु प्राप्नोत्येव न संशयः(ङ) प्राप्य वरान् निबोधत।
(viii) सत्यमया उदेवाः(ङ) प्राप्य वरान् निबोधत।
7. पाठस्य आधारे अशुद्धं वाक्यं चित्वा लिखत -
1. अतिथये आसनम्, जलम् च दातव्यम्।
2. सत्यस्य एव अन्ते जयः भवति।
3. आत्मा हिंसया दूषयते।
4. वसुधैव कुटुम्बकम् इति ज्ञात्वा नरः घृणां करोति।
5. ऋषयः सत्यस्य मार्गे चलन्ति।
6. ज्ञानमार्गः अतीव सरलः।
7. वयम् अज्ञाननिद्रां त्यक्त्वा उत्तिष्ठाम।
8. ज्ञानिनां समीपे गत्वा ज्ञानं प्राप्तव्यम्।
9. सज्जनानां गृहे मधुरवचनानाम् अभावः भवति।
10. यदा वयं सत्यं वदामः तदा अस्माकं मनः पवित्रम् भवति।
उत्तरम्- 1. वसुधैवकुटुम्बकम् इति ज्ञात्वा नरः घृणां करोति।
6. ज्ञानमार्गः अतीव सरलः।
9. सज्जनानां गृहे मधुरवचनानाम् अभावः भवति।
8. निम्नशब्दानाम् स्थाने पाठे के शब्दाः आगता: इति चित्वा लिखत -
यथा-तीक्ष्णा=निशिता
घृणां न करोति = 
आसनम्  = 
पदन्यासं कुर्वन्ति  = 
जानीत  
शरीराणि  = 
दुःखेन गन्तुम् शक्या  = 
प्रियं हितकरम् (वचनम्)  = 
मार्गः  = 
असत्यम्  = 
जलम् = 
उत्तरम्-
यथा-तीक्ष्णा=निशिता
घृणां न करोति =विजुगुप्सते 
आसनम्  =तृणानि
पदन्यासं कुर्वन्ति  =आक्रमन्ति 
जानीत निबोधत 
शरीराणि  =गात्राणि 
दुःखेन गन्तुम् शक्या  =दुरत्यया
प्रियं हितकरम् (वचनम्)  =सुनृता वाक 
मार्गः  =पन्थ: 
असत्यम्  =असत्यम् 
जलम् =अभ्दिः 
9. पाठस्य आधारे रिक्तस्थानानि पूरयत-
1. बुद्धिः.....................शुध्यति।
2. अद्भिः....................शुध्यन्ति।
3..................आत्मानं दृष्ट्वा घृणां न करोति।
4..................गेहे अतिथिभ्यः सर्वदा आसनं जलं, स्थानं मधुरवचनानि च विराजन्ते।
5...................सत्यमार्गम् आश्रयन्ति।
उत्तरम्-
1. बुद्धिः ज्ञानेन शुध्यति।
2. अद्भिः गात्राणि शुध्यन्ति।
3. सर्वभूतेषु आत्मानं दृष्ट्वा घृणां न करोति।
4. सताम् गेहे अतिथिभ्यः सर्वदा आसनं जलं, स्थानं मधुरवचनानि च विराजन्ते।
5. आप्तकामाः ऋषयः सत्यमार्गम् आश्रयन्ति।
10. निम्नविशेष्यशब्दानाम् मेलन-
विशेषणानिविशेष्याणि
(i) सूनृता वाकू
(ii) आप्तकामाः...........
(iii) ...........निधानम्
(iv) दुर्गम् .............
(v) निशिता.............. 
(vi)........... भूतानि 
(vii) सर्वेषु ............. 
(viii) विततः ............ 
(ix) चतुर्थी ............ 
(x) दुरत्यया ............ 
उत्तरम्-
विशेषणानिविशेष्याणि
(i) सूनृता वाकू
(ii) आप्तकामाःऋषयः
(iii) परमंनिधानम्
(iv) दुर्गम् पथ:
(v) निशिताक्षुरस्य धारा 
(vi) सर्वाणि भूतानि 
(vii) सर्वेषु भूतेषु 
(viii) विततः पन्थाः
(ix) चतुर्थी विभक्ति 
(x) दुरत्यया वाक