NCERT Solutions Class 7 संस्कृत Chapter-2 (दुर्बुद्धिः विनश्यति)

NCERT Solutions Class 7 संस्कृत Chapter-2 (दुर्बुद्धिः विनश्यति)

NCERT Solutions Class 7  संस्कृत 7 वीं कक्षा से Chapter-2 (दुर्बुद्धिः विनश्यति) के उत्तर मिलेंगे। यह अध्याय आपको मूल बातें सीखने में मदद करेगा और आपको इस अध्याय से अपनी परीक्षा में कम से कम एक प्रश्न की उम्मीद करनी चाहिए। हमने NCERT बोर्ड की टेक्सटबुक्स हिंदी संस्कृत के सभी Questions के जवाब बड़ी ही आसान भाषा में दिए हैं जिनको समझना और याद करना Students के लिए बहुत आसान रहेगा जिस से आप अपनी परीक्षा में अच्छे नंबर से पास हो सके।
Solutions Class 7 संस्कृत Chapter-2 (दुर्बुद्धिः विनश्यति)
एनसीईआरटी प्रश्न-उत्तर

Class 7 संस्कृत

पाठ-2 (दुर्बुद्धिः विनश्यति)

अभ्यास के अन्तर्गत दिए गए प्रश्नोत्तर

पाठ-2 (दुर्बुद्धिः विनश्यति)

प्रश्न: 1.

उच्चारणं कुरुत। (उच्चारण कीजिए। Pronounce these.)\

फुल्लोत्पलम् – हृदम्

कम्बुग्रीवः – उड्डीयते

उक्तवान् – पक्त्वा

भवद्भ्याम् – भक्षयिष्यामि

अवलम्ब्य – सुहृदाम्

आवाभ्याम् – भ्रष्टः

उत्तराणि:

छात्र ध्यानपूर्वक उच्चारण करें।

प्रश्न: 2.

एकपदेन उत्तरत- (एक शब्द में उत्तर दीजिए- Answer in one word.)

(क) कूर्मस्य किं नाम आसीत् ?

उत्तराणि:

कम्बुग्रीवः

(ख) सरस्तीरे के आगच्छन्?

उत्तराणि:

धीवराः

(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?

उत्तराणि:

आकाशमार्गेण

(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन् ?

उत्तराणि:

पौराः।

प्रश्न: 3.

अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत- (निम्नलिखित वाक्यों को किसने किसको कहा है, लिखिए- Write who said the following sentences to whom.)

Solutions Class 7 संस्कृत Chapter-2 (दुर्बुद्धिः विनश्यति)

Solutions Class 7 संस्कृत Chapter-2 (दुर्बुद्धिः विनश्यति)

उत्तराणि:

Solutions Class 7 संस्कृत Chapter-2 (दुर्बुद्धिः विनश्यति)

प्रश्न: 4.

मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत- (मञ्जूषा से क्रियावाचक शब्दों को चुनकर वाक्यों की afd ailfote- Fill in the blanks of the sentences by suitable verbs from the box.)

अभिनन्दति, भक्षयिष्यामः, इच्छामि, वदिष्यामि, उड्डीयते, प्रतिवसति स्म

(क) हंसाभ्यां सह कूर्मोऽपि ……..

उत्तराणि:

हंसाभ्यां सह कूर्मोऽपि उड्डीयते।

(ख) अहं किञ्चिदपि न …….

उत्तराणि:

अहं किञ्चिदपि न वदिष्यामि।

(ग) यः हितकामानां सुहृदां वाक्यं न …..

उत्तराणि:

यः हितकामानां सुहृदां वाक्यं न अभिनन्दति ।

(घ) एकः कूर्मः अपि तत्रैव …………

उत्तराणि:

एक: कूर्मः अपि तत्रैव प्रतिवसति स्म।

(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् …………….

उत्तराणि:

अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि ।

(च) वयं गृहं नीत्वा कूर्मं ………..

उत्तराणि:

वयं गृहं नीत्वा कूर्मं भक्षयिष्यामः।

प्रश्नः 5.

पूर्णवाक्येन उत्तरत- (एक वाक्य में उत्तर दीजिए- Answer in one sentence.)

(क) कच्छपः कुत्र गन्तुम् इच्छति?

उत्तराणि:

कच्छपः आकाशमार्गेण अन्यत्र गन्तुम् इच्छति।

(ख) कच्छपः कम् उपायं वदति ?

उत्तराणि:

कच्छपः उपायं वदति-“युवां काष्ठदण्डम् चञ्च्वा धारयतम्, अहं काष्ठदण्डमध्ये अवलम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।”

(ग) लम्बमानं कूर्मं दृष्ट्वा पौराः किम् अवदन् ?

उत्तराणि:

लम्बमानं कूर्मं दृष्ट्वा पौराः अवदन्- “हंहो! महदाश्चर्यं हंसाभ्याम् सह कूर्मोऽपि उड्डीयते।”

(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत् ?

उत्तराणि:

कूर्मः मित्रयोः वचनं विस्मृत्य अवदत्-“यूयं भस्मं खादत।”

प्रश्नः 6.

घटनाक्रमानुसारं वाक्यानि लिखत- (घटनाक्रम के अनुसार वाक्यों को पुनः लिखिए- Rewrite the sentences in order as they took place.)

(क) कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत् ।

उत्तराणि:

कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।

(ख) पौरा: अकथयन्–वयं पतितं कूर्मं खादिष्यामः ।

उत्तराणि:

केचित् धीवराः सरस्तीरे आगच्छन्।

(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।

उत्तराणि:

‘वयं श्वः मत्स्यकूर्मादीन् मारिष्यामः’ इति धीवराः अकथयन् ।

(घ) केचित् धीवराः सरस्तीरे आगच्छन्।

उत्तराणि:

कूर्मः अन्यत्र गन्तुम् इच्छति स्म।

(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।

उत्तराणि:

कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत् ।

(च) लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।

उत्तराणि:

लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।

(छ) कूर्मः आकाशात् पतितः पौरैः मारितश्च ।

उत्तराणि:

पौराः अकथयन्–वयं पतितं कूर्म खादिष्यामः ।

(ज) ‘वयं श्वः मत्स्यकूर्मादीन् मारिष्यामः’ इति धीवराः अकथयन्।

उत्तराणि:

कूर्मः आकाशात् पतितः पौरैः मारितश्च ।

प्रश्न: 7.

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से शब्दों को चुनकर रिक्त स्थानों की पूर्ति कीजिए- Fill in the blanks by choosing suitable words from the box.)

जलाशयम्, अचिन्तयत्, वृद्धः, दुःखिताः, कोटरे, वृक्षस्य, सर्पः, आदाय, समीपे ।

एकस्य वृक्षस्य शाखासु अनेके काका: वसन्ति स्म । तस्य वृक्षस्य 1. ……….. एकः सर्पः अपि अवसत् । काकानाम् अनुपस्थितौ 2. ………… काकानां शिशून् खादति स्म। काका: 3. ………… आसन्। तेषु एक: 4. …………. काकः उपायम् 5. …………. । वृक्षस्य 6. ………… जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं 7. ………….. आगच्छति । शिलायां स्थितं तस्याः आभरणम् 8. …………. एक: काकः वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य 9. ………….. समीपम् अगच्छन् । तत्र ते तं सर्प च अमारयन् । अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।

उत्तराणि:

1. कोटरे

2. सर्पः

3. दुःखिताः

4. वृद्धः

5. अचिन्तयत्

6. समीपे

7. जलाशयम्

8. आदाय

9. वृक्षस्य।

(1) गद्यांशं पठित्वा अधोदत्तान् प्रश्नान् उत्तरत- (गद्यांश पढ़कर निम्नलिखित प्रश्नों के उत्तर दीजिए- Read the extract and answer the questions that follow.)

अथ एकदा धीवराः तत्र आगच्छन्। ते अकथयन्- “वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः।” एतत् श्रुत्वा कूर्मः अवदत्-“मित्रे! किं युवाभ्याम् धीवराणां वार्ता श्रुता? अधुना किम् अहं करोमि?” हंसौ अवदताम्-“प्रातः यद् उचितं तत्कर्त्तव्यम्।” कूर्मः अवदत्-“मैवम्। तद् यथाऽहम् अन्यं ह्रदं गच्छामि तथा कुरुतम्।” हंसौ अवदताम्-“आवां किं करवाव?” कूर्मः

अवदत्-“अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।”

I. एकपदेन उत्तरत

(i) तत्र के आगच्छन्?

उत्तराणि:

धीवराः

(ii) कूर्मः केन मार्गेण गन्तुम् इच्छति स्म?

उत्तराणि:

आकाशमार्गेण

II. पूर्णवाक्येन उत्तरत

(i) धीवराः किम् अकथयन्?

उत्तराणि:

धीवराः अकथयन्–’वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः।’

(ii) कूर्मः हंसौ किम् अवदत्?

उत्तराणि:

कूर्मः हंसौ अवदत्-‘यथा अहम् अन्यं ह्रदं गच्छामि तथा कुरुतम्।’ अथवा-‘अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि’

III. भाषिककार्यम्

यथानिर्देशम् रिक्तस्थानानि पूरयत –

(i) ………………. अवदताम् ………………..

उत्तराणि:

अवदत्, अवदन्

(ii) गन्तुम् = ……………….. धातुः ………………..प्रत्ययः

उत्तराणि:

गम्, तुमुन्

(iii) पर्यायम् लिखत- कच्छपः = ………………..

उत्तराणि:

कूर्मः

(iv) ‘अहं युवाभ्याम् सह अन्यत्र गन्तुम् इच्छामि’-अत्र वाक्ये द्वे अव्ययपदे के?

(i)………………..

(ii) ………………..

उत्तराणि:

(i) सह

(ii) अन्यत्र

(2) मञ्जूषायाः उचितं क्रियापदं चित्वा कथायां रिक्तस्थानानि पूरयत- (मञ्जूषा से उचित क्रियापद चुनकर कथा में रिक्तस्थान भरिए- Pick out the appropriate verb from the box and fill in the blanks in the story.) विस्मरति मारयिष्यामः, वदिष्यन्ति, गमिष्यामि, निवसतः, वसति, इच्छति, वदिष्यामि, भवति, पतति

एकस्मिन् सरोवरे द्वौ हंसौ . । तयोः मित्रम् एकः कूर्मः अपि तत्र । एकदा धीवराः तत्र आगच्छन् अकथयन् च-‘वयं श्वः मत्स्यकूर्मादीन् । एतत् श्रुत्वा कूर्मः भयभीतः ” । सः अन्यं हृदं गन्तुम् .. । सः हंसौ उपायं वदति–’युवां चञ्च्वा काष्ठदण्डं धारयतम् अहं दण्डमध्ये अवलम्ब्य युवाभ्याम् सह आकाशमार्गेण ।’ हंसौ वदतः-‘जनाः त्वाम् आकाशे दृष्ट्वा विस्मिताः भविष्यन्ति किञ्चित् एव यदि त्वम् उत्तरं दास्यसि तर्हि भूमौ पतिष्यसि मरिष्यसि च।’ कूर्मः प्रतिज्ञां करोति–’अहं किञ्चिद् अपि न ………. ।’ परं सः हंसाभ्याम् दत्तं वचनं ……दण्डात् …” मृत्यु च गच्छति।

उत्तराणि:

निवसतः, वसति, मारिष्यामः भवति, इच्छति, गमिष्यामि, वदिष्यन्ति, वदिष्यामि, विस्मरति, पतति।

(3) कः कम् प्रति कथयति। (कौन किसे कहता है- Who says to whom.)

Solutions Class 7 संस्कृत Chapter-2 (दुर्बुद्धिः विनश्यति)

उत्तराणि:

(i) कूर्मः, हंसौ

(ii) हंसौ, कूर्मम्

(iii) कूर्मः, हंसौ

(iv) कूर्मः, पौरान्।

(1) उचितविकल्पं चित्वा एकपदेन उत्तरत- (उचित विकल्प चुनकर एकपद में उत्तर दीजिए – Pick out the correct option and answer in one word.)

(i) केषां वचनं श्रुत्वा कूर्मः क्रुद्धः अभवत्? (हंसानाम्, धीवराणां, पौराणाम्)

उत्तराणि:

पौराणाम्

(ii) कूर्मः कम् अवलम्ब्य आकाशमार्गेण गच्छति? (ह्रदम्, काष्ठदण्डम्, उपायम्)

उत्तराणि:

काष्ठदण्डम्

(iii) के पतितं कूर्मं मारयन्ति? (धीवराः, हंसाः, पौराः)

उत्तराणि:

पौराः

(iv) कूर्मः हंसौ किम् वदति? (उत्तरम्, उपायम्, अपायम्)

उत्तराणि:

उपायम्

(v) कूर्मः कीदृशः आसीत्? (सुबुद्धि, चतुरः, दुर्बुद्धिः)

उत्तराणि:

दुर्बुद्धिः।

(2) (क) उचितेन विकल्पेन प्रत्येक प्रश्नम् उत्तरत रिक्तस्थानानि च पूरयत- (उचित विकल्प से चुनकर उत्तर दीजिए और रिक्त स्थानों की पूर्ति कीजिए- Fill in the blanks with suitable answer from the options given.)

‘मित्राभ्याम् दत्तं वचनं विस्मृत्य सः अवदत्’-अस्मिन् वाक्ये

(i) ‘मित्राभ्याम्’ इति पदे का विभक्तिः? ” ……………… (तृतीया, चतुर्थी, पञ्चमी)

उत्तराणि:

चतुर्थी [ दत्तम्’ (दा धातु) योगे]

(ii) ‘अवदत्’ इति क्रियापदस्य कः कर्ता? – (मित्राभ्याम्, वचनम्, सः)

उत्तराणि:

सः

(iii) ‘विस्मृत्य’ इति पदे कः प्रत्ययः? (क्त्वा, तुमुन्, ल्यप्)

उत्तराणि:

ल्यप्

(iv) ‘अवदत्’ -अत्र कः लकार:? (लट्, लृङ् लृट्)

उत्तराणि:

लृङ्

(ख)

(i) कथमपि = …………… + ………………. (कथ + मपि, कथम् + अपि, कथम + अपि)

उत्तराणि:

कथम् + अपि

(ii) तत्रैव = …………… + ………………. (तत्र् + ऐव, तत्र + ऐव, तत्र + एव)

उत्तराणि:

तत्र + एव

(iii) पक्त्वा = …………… + ……………….(पच् + क्त्वा, पक् + क्त्वा, प + क्त्वा)

उत्तराणि:

पच् + क्त्वा

(iv) नाभिनेन्दति = …………… + ………………. (ना + अभिनन्दति, नाभि + नन्दति, न + अभिनन्दति)

उत्तराणि:

न + अभिनन्दति।

  एनसीईआरटी सोलूशन्स क्लास 7 संस्कृत पीडीएफ