NCERT Solutions Class 8 रुचिरा Chapter-5 (कण्टकेनैव कण्टकम्)

NCERT Solutions Class 8 रुचिरा Chapter-5 (कण्टकेनैव कण्टकम्)

Solutions Class 8 रुचिरा Chapter-5 (कण्टकेनैव कण्टकम्)NCERT Solutions Class 8  रुचिरा 8 वीं कक्षा से Chapter-5 (कण्टकेनैव कण्टकम्) के उत्तर मिलेंगे। यह अध्याय आपको मूल बातें सीखने में मदद करेगा और आपको इस अध्याय से अपनी परीक्षा में कम से कम एक प्रश्न की उम्मीद करनी चाहिए। हमने NCERT बोर्ड की टेक्सटबुक्स हिंदी रुचिरा के सभी Questions के जवाब बड़ी ही आसान भाषा में दिए हैं जिनको समझना और याद करना Students के लिए बहुत आसान रहेगा जिस से आप अपनी परीक्षा में अच्छे नंबर से पास हो सके।

एनसीईआरटी प्रश्न-उत्तर

Class 8 रुचिरा

पाठ-5 (कण्टकेनैव कण्टकम्म्)

अभ्यास के अन्तर्गत दिए गए प्रश्नोत्तर 

पाठ-5 (कण्टकेनैव कण्टकम्)

अभ्यासः (Exercise)

प्रश्न: 1.

एकपदेन उत्तरं लिखत-(एक पद में उत्तर लिखिए-)

(क) व्याधस्य नाम किम् आसीत्?

(ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान्?

(ग) कस्मै किमपि अकार्यं न भवति?

(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?

(ङ) सर्वः किं समीहते? ।

(च) नि:सहायो व्याघ्रः किमयाचत?

उत्तरम्:

(क) चंचलः,

(ख) वने (जाले),

(ग) क्षुधार्ताय,

(घ) लोमशिका,

(ङ) स्वार्थम्,

(च) प्राणाभिक्षाम्।


प्रश्नः 2.

पूर्ण वाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए-)

(क) चञ्चलेन वने किं कृतम्?

(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्?

(ग) जलं पीत्वा व्याघ्रः किम् अवदत्?

(घ) चञ्चलः ‘मातृस्वसः!’ इति को सम्बोधितवान्?

(ङ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः किम् अकरोत्?

उत्तरम्:

(क) चंचलेन वने जालं विस्तारितम्।।

(ख) व्याघ्रस्य पिपासा जलं पीत्वा शान्ता अभवत्।

(ग) जलं पीत्वा व्याघ्रः अवदत्-‘साम्प्रतम् अहम् बुभुक्षितः अस्मि, इदानीम् अहं त्वां खादिष्यामि।’

(घ) चंचलः ‘मातृस्वसः!’ इति लोमशिकाम् सम्बोधितवान्।

(ङ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः प्रसन्नः भूत्वा गृहं प्रत्यावर्तत।


प्रश्नः 3.

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-(निम्नलिखित वाक्यों को किसने, किसको कहे/किसके लिए कहे-)

Solutions Class 8 रुचिरा Chapter-5 (कण्टकेनैव कण्टकम्)

उत्तरम्:

Solutions Class 8 रुचिरा Chapter-5 (कण्टकेनैव कण्टकम्)


प्रश्नः 4.

रेखांकित पदमाधृत्य प्रश्ननिर्माणम्-(रेखांकित पदों के आधार पर प्रश्न का निर्माण कीजिए-)

(क) व्याधः व्याघ्र जालात् बहिः निरसारयत्।

(ख) चञ्चल: वृक्षम् उपगम्य अपृच्छत्।

(ग) व्याघ्रः लोमशिकायै निखिल कथां न्यवेदयत्।

(घ) मानवाः वृक्षाणां छायायां विरमन्ति।।

(ङ) व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।

उत्तरम्:

(क) कस्मात्,

(ख) कम्,

(ग) कस्यै,

(घ) केषाम्,

(ङ) कस्याः।


प्रश्नः 5.

मजूषातः पदानि चित्वा कथां पूरयत-(मञ्जूषा से पदों का चयन करके कथा को पूरा कीजिए-)

Solutions Class 8 रुचिरा Chapter-5 (कण्टकेनैव कण्टकम्)

एकस्मिन् वने एकः ……………………. व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयास:: ……………………. किन्तु जालात् मुक्तः नाभवत्। ……………………. तत्र एकः मूषकः समागच्छत्। बद्धं व्याघ्र ……………………. सः तम् अवदत्-अहो! भवान् जाले बद्धः। अहं त्वां ……………………. इच्छामि। तच्छुत्वा व्याघ्रः ……………………. अवदत्-अरे! त्वं ……………………. जीवः मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि ……………………. अहं त्वां न हनिष्यामि। मूषकः ……………………. लघुदन्तैः तज्जालस्य ……………………. कृत्वा तं व्याघ्र बहिः कृतवान्।।

उत्तरम्:

वृद्धः, कृतवान्, अकस्मात्, दृष्ट्वा, मोचयितुम्, साट्टहासम्, क्षुद्रः, तर्हि, स्वकीयैः, कर्तनम्।


प्रश्नः 6.

यथानिर्देशमुत्तरत-(निर्देशानुसार उत्तर दीजिए-)

(क) सः लोमशिकायै सर्वां कथां न्यवेदयत् – अस्मिन् वाक्ये विशेषणपदं किम्।

(ख) अहं त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्।

(ग) “सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्।।

(घ) सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं चित्वा लिखत।

(ङ) “का वार्ता? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखतः।

उत्तरम्:

(क) अस्मिन् वाक्ये ‘सर्वाम्’ विशेषणपदम् अस्ति।

(ख) अत्र ‘अहम्’ इति सर्वनामपदं ‘चंचलाय’ प्रयुक्तम्।

(ग) अस्मिन् वाक्ये ‘सर्व:’ पदं कर्तृपदम् अस्ति।

(घ) इति वाक्ये ‘सहसा’ पदम् अव्ययपदम् अस्ति।

(ङ) अस्मिन् वाक्ये विज्ञापन’ पदं क्रियापदम् अस्ति। अस्य पदस्य परिचय वर्तते

उपसर्गः – वि, धातुः – ज्ञा, प्रत्ययः – णिच्, लकारः – लोट् लकारः,

पुरुषः – मध्यम पुरुषः, वचनम् – एकवचनम्


प्रश्नः 7.

(अ) उदाहरणानुसारं रिक्तस्थानानि पूरयत- (उदाहरण के अनुसार रिक्त स्थानों की पूर्ति कीजिए-)

Solutions Class 8 रुचिरा Chapter-5 (कण्टकेनैव कण्टकम्)

उत्तरम्:

Solutions Class 8 रुचिरा Chapter-5 (कण्टकेनैव कण्टकम्)


प्रश्नः 7.

(आ) धातुं प्रत्ययं च लिखत-(धातु और प्रत्यय लिखिए-)

Solutions Class 8 रुचिरा Chapter-5 (कण्टकेनैव कण्टकम्)

उत्तरम्:

दृश् + तुमुन्, कृ + अनीयर्, पा + तुमुन्, खाद् + तुमुन्, कृ + क्त्वा।


अतिरिक्तः अभ्यासः

प्रश्न: 1.

पाठांशम् पठित्वा तदाधारितान् प्रश्नान् उत्तरत-(पाठांश पढ़कर उस पर आधारित प्रश्नों के उत्तर दीजिए-)

आसीत् कश्चित् चञ्चलो नाम व्याधः। पक्षिमृगादीनां ग्रहणेन सः स्वीयां जीविका निर्वाहयति स्म॥ एकदा सः वने जालं विस्तीर्य गृहम् आगतवान्। अन्यस्मिन् दिवसे प्रात:काले यदा चञ्चलः वनं गतवान् तदा सः दृष्टवान् यत् तेन विस्तारिते जाले दौर्भाग्याद् एकः व्याघ्रः बद्धः आसीत्। सोऽचिन्तयत्, ‘व्याघ्रः मां खादिष्यति अतएव पलायनं करणीयम्।’

I. एकपदेन उत्तरत- (एक पद में उत्तर दीजिए-)

1. चञ्चलो नाम कः आसीत्? ……………………….

2. सः केषां ग्रहणेन जीविका निर्वाहयति स्म? ……………………….

3. सः वने किं विस्तृतवान्? ……………………….

4. व्याघ्रः कस्मिन् बद्धः? ……………………….


II. पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए-)

1. व्याधः कदा व्याघ्रं जाले बद्धम् दृष्टवान्? ……………………….

2. व्याघ्रं बद्धं दृष्ट्वा व्याधः किम् अचिन्तयत्? ……………………….


III. भाषिककार्यम्-(भाषा-कार्य)

‘आसीत् कश्चित् चञ्चलो नाम व्याधः’ इति वाक्ये

1. ‘आसीत्’ क्रियापदस्य कर्ता क:? ……………………….(कश्चित्, चञ्चल, व्याध:)

2. ‘एकः व्याघ्र:’-अत्र किं विशेषणम्? ……………………….

3. पर्यायम् लिखत-अरण्ये = ……………………….

4. विभक्तिवचनम् लिखत्

(i) दौर्भाग्यात् = ………………………. ……………………….

(ii) अन्यस्मिन् = ………………………. ……………………….

5. ‘सः वने जालं विस्तीर्य गृहम् आगतवान्’–इति वाक्ये किं किं कर्मपदम्?

(i) ……………………….

(ii) ……………………….

6. उपसर्ग चित्वा लिखत

(1) विस्तीर्य = ………………………..

(ii) निर्वाहयति = ………………………..

(iii) आगतवान् = ……………………….

7. अनयोः पदयोः कः धातुः? विस्तीर्य, विस्तारिते- ………………………. (स्तर्, स्तृ, विस्तृ)

उत्तरम्:

I.

1. व्याधः

2. पक्षिमृगादीनाम्

3. जालम्

4. जाले


II.

1. अन्यस्मिन् दिवसे प्रात:काले यदा व्याधः वनं गतवान् तदा सः व्याघ्रं जाले बद्धं दृष्टवान्।

2. व्याधः अचिन्तयत्-व्याघ्रः मां खादिष्यति अत एव पलायनं करणीयम् इति।


III.

1. व्याधः

2. एकः

3. वने

4. (i) पञ्मी एकवचनम्

(ii) सप्तमी एकवचनम्।

5. (i) जालम्

(ii) गृहम्

6. (i) वि (ii) निः/निर्

(iii) आ


प्रश्न: 2.

पूर्णवाक्येन अधोदत्ता प्रश्नान् उत्तरत-(निम्नलिखित प्रश्नों के उत्तर सम्पूर्ण वाक्य में दीजिए-)

1. जाले बद्धः व्याघ्रः व्याधम् किमवदत्? …………………………..

2. जनाः नदीजले किं किं कुर्वन्ति? …………………………..

3. जनाः वृक्षेभ्यः कथं कष्टं ददति?

4. चञ्चलः लोमशिकायै किम् असूचय?

उत्तरम्:

1. जाले बद्धः व्याघ्रः व्याधम् अवदत्-भो मानव! कल्याणं ते भवतु। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि इति।

2. जनाः नदी-जले स्नानं कुर्वन्ति, वस्त्राणि प्रक्षालयन्ति, मलमूत्रादिकं च विसृजन्ति।

3. जनाः वृक्षान् कुठारैः प्रहत्य तेभ्यः कष्टं ददति।

4. व्याघः लोमशिकायै असूचयत्-मया अस्य व्याघ्रस्य प्राणाः रक्षिताः परम् एषः मामेव खादितुम् इच्छति इति।।


प्रश्न: 3.

कः/का कम्/काम् प्रति कथयति? (कौन किससे कहता/कहती है?)

Solutions Class 8 रुचिरा Chapter-5 (कण्टकेनैव कण्टकम्)

उत्तरम्:

Solutions Class 8 रुचिरा Chapter-5 (कण्टकेनैव कण्टकम्)


प्रश्न: 4.

(क) पदानि पृथक् कुरुत-(पदों को पृथक् कीजिए-)

1. जलमानीय = ………………….. + …………………..

2. द्रष्टुमिच्छामि = ………………….. + …………………..

3. प्राणभिक्षामिव = ………………….. + …………………..

4. समाचरत् = ………………….. + …………………..

5. एवमेव = ………………….. + …………………..

उत्तरम्:

1. जलम् + आनीय

2. द्रष्टुम् + इच्छति

3. प्राणभिक्षाम् + इव

4. सम् + आचरत् ।

5. एवम् + एव


(ख) सन्धि विच्छेद वा कुरुत-(संधि अथवा संधि-विच्छेद कीजिए-)

1. न्यवेदयत् = ………………….. + …………………..

2. प्र + अविशत् = ………………….. + …………………..

3. कः + चित् = ………………….. + …………………..

4. तदनन्तरम् = ………………….. + …………………..

5. सोऽचिन्तयत् = ………………. + …………………..

उत्तरम्:

1. नि + अवेदयत्।

2. प्राविशत्

3. कश्चित्

4. तत् + अनन्तरम् ।

5. सः + अचिन्तयत् ।


प्रश्न: 5.

अधोदत्तानि वाक्यानि घटनाक्रमेण योजयत-(निम्नलिखित वाक्यों को घटनाक्रम के अनुसार लगाइए-)

1. व्याधः जालं प्रासारयत्।।

2. व्याधः लोमशिकार्य निखिल कथां न्यवेदयत्।

3. सर्वः स्वार्थं समीहते।

4. सा अवदत्-बाढ़म्। अहं पुनः व्याघ्र जाले बद्धं द्रष्टुम् इच्छामि।

5. लोमशिका व्याघ्रम् अवदत्-सत्यं त्वया भणितम्।

6. लोमशिका अवदत्-पुनः कूर्दनं कृत्वा दर्शय इति।

7. नि:सहायः भूत्वा सः प्राणभिक्षामिव अयाचत।

8. व्याघ्रः तं वृत्तान्तं दर्शयितुम् पुनः जाले प्राविशत्।

उत्तरम्:

1. व्याधः लोमशिकायै निखिल कथां निवेदितवान्।

2. सा अवदत्-बाढ़म्! अहं पुनः व्याघ्रं जाले बद्धं द्रष्टुम् इच्छामि।

3. व्याधः जालं प्रासारयत्।।

4. व्याघ्रः तं वृत्तान्तं दर्शयितुं पुनः जाले प्राविशत्।।

5. लोमशिका अवदत्-पुनः कूर्दनं कृत्वा दर्शय इति।

6. नि:सहायः भूत्वा सः प्राणिभिक्षामिव अयाचत।

7. लोमशिका व्याघ्रम् अवदत्-सत्यम् त्वया भणितम्।

8. सर्वः स्वार्थं समीहते।


बहुविकल्पीयप्रश्नाः

प्रश्न: 1.

प्रदत्तविकल्पेभ्यः उचितं पदं चित्वा वाक्यपूर्ति कुरुत-(दिए गए विकल्पों से उचित शब्द चुनकर वाक्यपूर्ति कीजिए-)

(क) 1. ………………….. स्वार्थं समीहते। (सर्वम् / सर्वः/ सर्वे)

2. व्याघ्रस्य पिपासा ………………….. अभवत्। (शान्तम् / शान्तः/ शान्ता)

3. पुत्री ………………….. नमति।। (मात्रम् / मातरम् / मातारम्)

4. अनुज: ज्येष्ठां …………………..• प्राणमत्। स्वसरम / स्वसृम् / स्वसारम्)

5. व्याधः व्याघ्र ………………….. बहिः निरसारयत् (नि:+असारतय्)। (जालेन / जालम् / जालात्)

6. संम्प्रति पुनः पुनः ………………….. कृत्वा दर्शय।। (कूर्दनम् / क्रीडनम् / धावनम्!)

उत्तरम्:

1. सर्वः

2. शान्ता

3. मातरम्

4. स्वसारम्

5. जालात्।

6. कूर्दनम्


पाठ का परिचय (Introduction of the Lesson)

यह कथा पंचतन्त्र की शैली में लिखी गई है। यह लोककथा मध्यप्रदेश के डिण्डोरी जिले में परधानों के बीच प्रचलित है। इस कथा में बताया गया है कि संकट में पड़ने पर भी चतुराई और तत्काल उचित उपाय की सूझ से, उससे निकला (बचा) जा सकता है।


पाठ-शब्दार्थ एवं सरलार्थ

(क) आसीत् कश्चित् चञ्चलो नाम व्याधः। पक्षिमृगादीनां ग्रहणेन सः स्वीयां जीविका निर्वाहयति स्म। एकदा सः वने जालं विस्तीर्य गृहम् आगतवान्। अन्यस्मिन् दिवसे प्रात:काले यदा चञ्चलः वनं गतवान् तदा सः दृष्टवान् यत् तेन विस्तारिते जाले दौर्भाग्याद् एकः व्याघ्रः बद्धः आसीत्। सोऽचिन्तयत्, ‘व्याघ्रः मां खादिष्यति अतएव पलायनं करणीयम्।’ व्याघ्रः न्यवेदयत्-‘भो मानव! कल्याणं भवतु ते। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि।’ तदा सः व्याधः व्याघ्रं जालात् बहिः निरसारयत्। व्याघ्रः क्लान्तः आसीत्। सोऽवदत्, ‘भो मानव! पिपासुः अहम्। नद्याः जलमानीय मम पिपासां शमय। व्याघ्रः जलं पीत्वा पुनः व्याधमवदत्, ‘शमय मे पिपासा। साम्प्रतं बुभुक्षितोऽस्मि। इदानीम् अहं त्वां खादिष्यामि।’ चञ्चलः उक्तवान्, ‘अहं त्वत्कृते धर्मम् आचरितवान्। त्वया मिथ्या भणितम्। त्वं मां खादितुम् इच्छसि?’

शब्दार्थ : कश्चित्-कोई। व्याधः-शिकारी, बहेलिया। ग्रहणेन-पकड़ने से। स्वीयाम्-स्वयं की। निर्वाहयति स्म-चलाता था। विस्तीर्य-फैलाकर। आगतवान्-आ गया। विस्तारिते-फैलाए गए (में)। दौर्भाग्यात्-दुर्भाग्य से। बद्धः-बँधा हुआ। पलायनम्-पलायन करना, भाग जाना। न्यवेदयत्-निवेदन किया। कल्याणम्-सुख/हित। मोचयिष्यसि-मुक्त करोगे/छुड़ाओगे। हनिष्यामि-मारूंगा। निरसारयत्-निकाला। क्लान्तः-थका हुआ। पिपासुः-प्यासा। जलमानीय-पानी को लाकर। पिपासां-प्यास। शमय-शान्त करो/मिटाओ। साम्प्रतम्-इस समय। बुभुक्षितः-भूखा। त्वत्कृते-तुम्हारे लिए। आचरितवान्-व्यवहार किया/आचरण किया। भणितम्-कहा। माम्-मुझको।।

सरलार्थः कोई चंचल नामक शिकारी था। वह पक्षियों और पशुओं को पकड़कर अपना गुजारा करता था। एक बार वह जंगल में जाल फैलाकर घर आ गया। अगले दिन सुबह जब चंचल वन में गया तब उसने देखा कि उसके द्वारा फैलाए गए जाल में दुर्भाग्य से एक बाघ फँसा था। उसने सोचा, ‘बाघ मुझे खा जाएगा, इसलिए भाग जाना चाहिए।’ बाघ ने प्रार्थना की-हे मनुष्य! तुम्हारा कल्याण हो। यदि तुम मुझे छुड़ाओगे तो मैं तुमको नहीं मारूंगा।’ तब उस शिकारी ने बाघ को जाल से बाहर निकाल दिया। बाघ थका था। वह बोला, ‘अरे मनुष्य! मैं प्यासा हूँ। नदी से जल लाकर मेरी प्यास शान्त करो (बुझाओ)।’ बाघ जल पीकर फिर शिकारी से बोला, ‘मेरी प्यास शान्त हो गई है। इस समय मैं भूखा हूँ। अब मैं तुम्हें खाऊँगा।’ चंचल बोला, ‘मैंने तुम्हारे लिए धर्म कार्य किया। तुमने झूठ बोला। तुम मुझको खाना चाहते हो?’

(ख) व्याघ्रः अवदत्, “अरे मूर्ख! क्षुधार्ताय किमपि अकार्यम् न भवति। सर्वः स्वार्थं समीहते।’

चञ्चलः नदीजलम् अपृच्छत्। नदीजलम् अवदत्, ‘एवमेव भवति, जनाः मयि स्नानं कुर्वन्ति, वस्त्राणि प्रक्षालयन्ति तथा च मल-मूत्रादिकं विसृज्य निवर्तन्ते, वस्तुतः सर्वः स्वार्थं समीहते।’

चञ्चल: वृक्षम् उपगम्य अपृच्छत्। वृक्षः अवदत्, ‘मानवाः अस्माकं छायायां विरमन्ति। अस्माकं फलानि खादन्ति, पुनः कुठारैः प्रहृत्य अस्मभ्यं सर्वदा कष्टं ददति। यत्र कुत्रापि छेदनं कुर्वन्ति। सर्वः स्वार्थं समीहते।’

शब्दार्थ : क्षुधार्ताय-भूखे के लिए। अकार्यम्-बुरा काम। समीहते-चाहते हैं। नदीजलम्-नदी का जल। मयि-मुझ में। प्रक्षालयन्ति-धोते हैं। विसृज्य-छोड़कर। निवर्तन्ते-चले जाते हैं।लौटते हैं। उपगम्य-पास जाकर। छायायाम्-छाया में विरमन्ति-विश्राम करते हैं। कुठारैः-कुल्हाड़ियों से। प्रहृत्य-प्रहार करके। ददति-देते हैं। छेदनम्-काटना। धर्मे-धर्म में।

सरलार्थ : बाघ बोला-‘अरे मूर्ख! भूखे के लिए कुछ भी बुरा नहीं होता है। सभी स्वार्थ की सिद्धि चाहते हैं।’

चंचल ने नदी के जल से पूछा। नदी का जल बोला, ‘ऐसा ही होता है, लोग मुझमें नहाते हैं, कपड़े धोते हैं तथा मल और मूत्र आदि डाल कर वापस लौट जाते हैं, वास्तव में सब स्वार्थ को ही (सिद्ध करना) चाहते हैं।’

चंचल ने वृक्ष के पास जाकर पूछा। वृक्ष बोला, “मनुष्य हमारी छाया में ठहरते हैं। हमारे फलों को खाते हैं, फिर कुल्हाड़ियों से चोट मारकर हमें सदा कष्ट देते हैं। कहीं-कहीं तो काट डालते हैं। धर्म में धक्का (कष्ट) और पाप (करने) में पुण्य होता ही है।’

(ग) समीपे एका लोमशिका बदरी-गुल्मानां पृष्ठे निलीना एतां वार्ता शृणोति स्म। सा सहसा चञ्चलमुपसृत्य कथयति-‘‘का वार्ता? माम् अपि विज्ञापय।” सः अवदत्-‘अहह मातृस्वसः! अवसरे त्वं समागतवती। मया अस्य व्याघ्रस्य प्राणाः रक्षिताः, परम् एषः मामेव खादितुम् इच्छति।” तदनन्तरं सः लोमशिकायै निखिल कथा न्यवेदयत्। लोमशिका चञ्चलम् अकथयत्-बाढम्, त्वं जालं प्रसारय। पुनः सा व्याघ्रम् अवदत्-केन प्रकारेण त्वम् एतस्मिन् जाले बद्धः इति अहं प्रत्यक्ष द्रष्टुमिच्छामि।।

शब्दार्थ : समीपे-पास में। लोमशिका-लोमड़ी। बदरी-गुल्मानाम्-बेर की झाड़ियों के। पृष्ठे-पीछे। निलीना-छुपी हुई। एताम्-इस (को)। उपसृत्य-समीप जाकर। विज्ञापय-बताओ। अहह-अरे!। मातृस्वसः-हे मौसी। अवसरे-उचित समय पर। समागतवती-पधारी/आई। रक्षिताः-बचाए गए। मामेव-मुझको ही। निखिलाम्-सम्पूर्ण, पूरी। न्यवेदयत्-बताई। बाढम्-ठीक है, अच्छा। प्रसारय-फैलाओ। केन प्रकारेण-किस प्रकार से (कैसे)। बद्धः-बँध गए। प्रत्यक्षम्-अपने सामने (समक्ष)। इच्छामि-चाहती हूँ।

सरलार्थ : पास में एक लोमशिका (लोमड़ी) बेर की झाड़ियों के पीछे छिपी हुई इस बात को सुन रही थी। वह अचानक चंचल के पास जाकर कहती है-‘क्या बात है? मुझे भी बताओ।’ वह बोला-‘अरी मौसी! ठीक समय पर तुम आई हो। मैंने इस बाघ के प्राण बचाए, परन्तु यह मुझे ही खाना चाहता है।’ उसके बाद उसने लोमड़ी को सारी कहानी बताई (सुनाई)। लोमड़ी ने चंचल को कहा-‘ठीक है, तुम जाल फैलाओ।’ फिर वह बाघ से बोली-‘किस तरह से तुम इस जाल में बँध (फैंस) गए, यह मैं अपनी आँखों से देखना चाहती हूँ।’

(घ) व्याघ्रः तद् वृत्तान्तं प्रदर्शयितुं तस्मिन् जाले प्राविशत्। लोमशिका पुनः अकथयत्-सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। सः तथैव समाचरत्। अनारतं कूर्दनेन सः श्रान्तः अभवत्। जाले बद्धः सः व्याघ्रः क्लान्तः सन् नि:सहायो भूत्वा तत्रे अपतत् प्राणभिक्षामिव च अयाचत। लोमशिका व्याघ्रम् अवदत् ‘सत्यं त्वया भणितम्’ ‘सर्वः स्वार्थं समीहते।’

शब्दार्थ : तद्-उस। वृत्तान्तम्-पूरी कहानी। प्रदर्शयितुम्-प्रदर्शन करने के लिए। प्राविशत्-प्रवेश किया। सम्प्रति-अब (इस समय)। कूर्दनम्-उछल-कूद। दर्शय-दिखाओ। तथैव-वैसे ही। समाचरत्किया। अनारतम्-लगातार। कूर्दनेन-कूदने से। श्रान्तः-थका हुआ। बद्धः-बँधा हुआ। सन्-होता हुआ। नि:सहायः-असहाय। प्राणभिक्षामिव-प्राणों को भिक्षा की तरह। भणितम्-कहा गया।

सरलार्थः बाघ उस बात को बताने (प्रदर्शन) करने के लिए उस जाल में घुस गया। लोमड़ी ने फिर कहा-अब बार-बार कूद करके दिखाओ। उसने वैसे ही किया। लगातार कूदने से वह थक गया। जाल में बँधा हुआ वह बाघ थककर असहाय (निढाल) होकर वहाँ गिर गया और प्राणों को भिक्षा की तरह माँगने लगा। लोमड़ी बाघ से बोली- तुमने सत्य कहा’ ‘सभी अपना हित (स्वार्थ) साधना (पूरा करना) चाहते हैं।’

एनसीईआरटी सोलूशन्स क्लास 8 रुचिरा पीडीएफ