NCERT Solutions Class 10 अभ्यासवान् भव भाग 2 Chapter-9 (अव्ययानि)

NCERT Solutions Class 10 अभ्यासवान् भव भाग 2 Chapter-9 (अव्ययानि)

NCERT Solutions Class 10 अभ्यासवान् भव भाग 2 10 वीं कक्षा से Chapter-9 (अव्ययानि) के उत्तर मिलेंगे। यह अध्याय आपको मूल बातें सीखने में मदद करेगा और आपको5 इस अध्याय से अपनी परीक्षा में कम से कम एक प्रश्न की उम्मीद करनी चाहिए। 
हमने NCERT बोर्ड की टेक्सटबुक्स हिंदी अभ्यासवान् भव भाग 2 के सभी Questions के जवाब बड़ी ही आसान भाषा में दिए हैं जिनको समझना और याद करना Students के लिए बहुत आसान रहेगा जिस से आप अपनी परीक्षा में अच्छे नंबर से पास हो सके।
Solutions Class 10 अभ्यासवान् भव भाग 2 Chapter-9 (अव्ययानि)
एनसीईआरटी प्रश्न-उत्तर

Class 10 अभ्यासवान् भव भाग 2

पाठ-9 (अव्ययानि)

अभ्यास के अन्तर्गत दिए गए प्रश्नोत्तर

पाठ-9 (अव्ययानि)

अभ्यासः

प्रश्न 1.
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

(i) एकदा तस्य माया पितृाहिं प्रति चलिता – अव्ययपदानि
(ii) भवान् कुतः भयात् पलायित् – _______________
(iii) तत्र गम्यताम्। – _______________
(iv) त्वं सत्वरं चल। – _______________
(v) तेन सदृशं न अस्ति। – _______________
(vi) गीता सुगीता च वदतः। – _______________
(vii) यदा सः पठति तदा एव शोभते। – _______________
(viii) तापसौ लवकुशौ ततः प्रविशतः। – _______________
(ix) अलम् अतिदाक्षिण्येन। – _______________
(x) अहम् अपि श्रावयामि। – _______________

उत्तरम्:
(i) एकदा, प्रति
(ii) कुतः
(iii) तत्र
(iv) सत्वरं
(v) सदृशं
(vi) च
(vii) चदा, चदा
(viii) ततः
(ix) अलग
(x) अपि

प्रश्न 2.
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
Solutions Class 10 अभ्यासवान् भव भाग 2 Chapter-9 (अव्ययानि)
(i) मम गुरुः _______________ भगवान् वाल्मीकिः।
(ii) कः _______________ भणति?
(iii) कपिता सा _______________ वदति।
(iv) त्वं _______________ गच्छ।
(v) यूयं चापलं _______________ कुरुत।
(vi) कृषीवल: बहुवार प्रयत्नमकरोत् _______________ वृषः नोत्थितः।
(vii) कृषक: बलीव _______________ पीडयति।
(viii) बहूनि अपत्यानि मे सन्ति _______________ सत्यम्।
(ix) सर्वेषु अपत्येषु जननी तुल्यवत्सला _______________ जलोपप्लवः सञ्जातः।

उत्तरम्:
(i) ननु
(ii) उच्चैः
(iii) एवम्
(iv) तत्र
(v) मा
(vi) तथापि
(vii) बहुधा
(viii) इति
(ix) एव
(x) सर्वत्र

प्रश्न 3.
विपर्ययाव्ययपदैः सह योजयत-

Solutions Class 10 अभ्यासवान् भव भाग 2 Chapter-9 (अव्ययानि)
उत्तरम्:
तत्र, तथा, तथैव, तदा, तदैव, तावत्, तत्र, तर्हि

प्रश्न 4.
उचितार्थैः सह मेलनं कुरुत-

Solutions Class 10 अभ्यासवान् भव भाग 2 Chapter-9 (अव्ययानि)
उत्तरम्:
(i) – प्राचीनकाल में
(ii) – ज़ोर से
(iii) – निश्चय
(iv) – इस प्रकार से
(v) – सब प्रकार से
(vi) – इस प्रकार
(vii) – ही
(viii) – परंतु
(ix) – हमेशा
(x) – नहीं / मत।

प्रश्न 5.


उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
Solutions Class 10 अभ्यासवान् भव भाग 2 Chapter-9 (अव्ययानि)
(i) _________ लवः _________ कुशः।
(ii) _________ अहं कृष्णवर्णः _________ त्वं किं गौराङ्गः!
(iii) _________ गुरुः वदति _________ शिष्यः करोति।
(iv) _________ वृक्षाः _________ खगाः।
(v) _________ लता आगच्छति _________ त्वं तिष्ठ।

उत्तरम्:
(i) यथा, तथा
(ii) यदि, तर्हि
(iii) यथैव, तथैव
(iv) यत्र तत्र
(v) यावत्, तावत्

प्रश्न 6.


उदाहरणानुसारं लिखत-

Solutions Class 10 अभ्यासवान् भव भाग 2 Chapter-9 (अव्ययानि)
उत्तरम्:
(i) अद्य रविवासरः।
(ii) परश्वः सोमवासरः अद्य शनिवासरः।
(iii) अधुना शुष्कता श्वः जलवर्षा भविष्यति।
(iv) तयः शनिवासरः अद्य रविवासरः।
(iv) अद्य मंगलवासरः हयः सोमवासरः।

प्रश्न 7.
पर्यायाव्ययपदानि लिखत-

Solutions Class 10 अभ्यासवान् भव भाग 2 Chapter-9 (अव्ययानि)
Solutions Class 10 अभ्यासवान् भव भाग 2 Chapter-9 (अव्ययानि)
उत्तरम्:
1. नूनम्
2. खलु
3. अधुना
4. इदानीम्

एनसीईआरटी सोलूशन्स क्लास 10 अभ्यासवान् भव भाग 2