NCERT Solutions Class 10 अभ्यासवान् भव भाग 2 Chapter-10 (समय:)

NCERT Solutions Class 10 अभ्यासवान् भव भाग 2 Chapter-10 (समय:)

NCERT Solutions Class 10 अभ्यासवान् भव भाग 2 10 वीं कक्षा से Chapter-10 (समय:) के उत्तर मिलेंगे। यह अध्याय आपको मूल बातें सीखने में मदद करेगा और आपको5 इस अध्याय से अपनी परीक्षा में कम से कम एक प्रश्न की उम्मीद करनी चाहिए। 
हमने NCERT बोर्ड की टेक्सटबुक्स हिंदी अभ्यासवान् भव भाग 2 के सभी Questions के जवाब बड़ी ही आसान भाषा में दिए हैं जिनको समझना और याद करना Students के लिए बहुत आसान रहेगा जिस से आप अपनी परीक्षा में अच्छे नंबर से पास हो सके।
Solutions Class 10 अभ्यासवान् भव भाग 2 Chapter-10 (समय:)
एनसीईआरटी प्रश्न-उत्तर

Class 10 अभ्यासवान् भव भाग 2

पाठ-10 (समय:)

अभ्यास के अन्तर्गत दिए गए प्रश्नोत्तर

पाठ-10 (समय:)

अभ्यासः

प्रश्न 1.
अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
द्वितलीयरेलवाहनं ___________ (10:15) वादने जयपुरं प्राप्नोति।
द्वितयीयरेलवाहनं सपाददशवादने जयपुरं प्राप्नोति।
(i) पुरुषोत्तम-एक्सप्रेस इति रेलयानं ___________ (9:30) वादने पुरीतः प्रस्थानं करोति।
(ii) चेतक-एक्सप्रेस इति रेलयानं ___________ (4:45) वादने दिल्लीम् आगच्छति।
(iii) हावड़ा-एक्सप्रेस ___________ (11:00) वादने हावडास्थानकं प्राप्नोति।
(iv) रेलयानमेकं ___________ (8:15) उत्तराञ्चलं प्रति गच्छति।
उत्तरम्:
(i) सार्धनव
(ii) पादोनपञ्च
(iii) एकादश
(iv) सपादाष्टवादने

प्रश्न 2.
अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
माता प्रातः ___________ (5.00) वादने उत्तिष्ठति।
माता प्रातः पञ्चवादने उत्तिठति।
(i) राहुलः प्रातभ्रमणाय ___________ (6:15) वादने उद्यानं गच्छति।
(ii) मल्लिका ___________ (7:30) वादने प्रातराशं करोति।
(iii) अनन्या ___________ (5:45) वादने क्रीडति।
(iv) सर्वे ___________ (10:00) वादने शयनं कुर्वन्ति।
उत्तरम्:
(i) सवादषड्
(ii) सार्धसप्त
(iii) पदोनषड्
(iv) दश

प्रश्न 3.
अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
प्रातः ___________ (7.00) वादनतः ___________ (7.45) वादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।
उत्तरम्:
सप्त, पादोनाष्ट
प्रातः सप्तवादनतः पादोनाष्टवादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।

(i) ___________ (8:15) वादनतः ___________ (9:00) वादनपर्यन्तं विज्ञानविषस्य कालांशः भवित।
(ii) वयं ___________ (9:00) वादनतः ___________ (9:45) वादनपर्यन्तं गणितविषयं पठामः।
(iii) ___________ (2:45) वादनतः ___________ (3:30) वादनपर्यन्तं हिन्दीभाषाकालांशः भवति।
(iv) सस्कृतशिक्षक: ___________ (10:15) वादने अध्यापयति।
उत्तरम्:
(i) सपादाष्ट, नव
(ii) नव, पादोन-दश
(iii) पादोन-त्रि, सार्धत्रि
(iv) सपाद-दश

प्रश्न 4.
अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
छात्रः ___________ (5.00) वादने उत्तिष्ठति ___________ (6.15) वादने व्यायाम करोति।
छात्रः पञ्चवादने उत्तिष्ठति सपादषड्वादने व्यायाम करोति।
(i) छात्रः ___________ (7:30) वादने प्रातरांश कृत्वा ___________ (9:45) वादने विद्यालयं गच्छति।
(ii) ___________ (4:00) वादने गृहमागत्य ___________ (4:30) वादनपर्यन्तं विश्रामं करोतिः।
(iii) ___________ (5:00) वादने भोजनं कृत्वा ___________ (9:30) वादनपर्यन्तं अध्ययनं करोति।
(iv) रात्रौः ___________ (9:45) वादनतः ___________ (5:00) वादनपर्यन्तं शयनं करोति।
उत्तरम्:
(i) सार्धसप्त, पादोन दश
(ii) चतुर्, सार्धचतुर्
(iii) पञ्च, सार्धनव
(iv) पादोन दश, पञ्च

एनसीईआरटी सोलूशन्स क्लास 10 अभ्यासवान् भव भाग 2